A 113-4 Pañcaviṃśatisāhasrikāprajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 113/4
Title: Pañcaviṃśatisāhasrikāprajñāpāramitā
Dimensions: 53 x 17 cm x 499 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/294
Remarks:


Reel No. A 113/4

Inventory No. 52137

Title Pañcaviṃśatisāhasrikāprajñāpāramitā

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 53.0 x 17.0 cm

Binding Hole(s)

Folios 499

Lines per Page 11

Foliation figures on the verso; in the middle left-hand margin under the word paṃcaviṃśati and in the middle right-hand margin

Scribe Śrīśubhadattadevavajrācārya

Date of Copying VS 1914

Place of Copying Lalitāpuri (Lalitpur)

King Surendravikramaśāhabahādura

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/294


Manuscript Features

There is an unspecified picture on the exposure 2-4 and 511


Excerpts

«Beginning»


oṁ namo me trayanāthāya ||


yā sarvvajñatayā nayaty upaśama[ḥ] śāntaiṣiṇaḥ śyāvakān


yā mārgajñatayā jagadhitakṛtā lokārthasaṃpādikā |


sarvvākāram idaṃ vadanti munayo viśvaṃ yayā saṃgatā


tasmai śyāvakabodhisatvagaṇino buddhasya mātre namaḥ || (fol. 1v1-2)


«End»


idavoca(!) bhagavān †ātmanasā† maitreyapramukhā bodhisatvā mahāsatvāḥ āyuṣmāṃś ca subhūtir

āyuṣmāṃś ca śāriputra āyuṣmāś cānandaḥ śakraś ca devānām indraḥ sadevamānuṣāsuragangharvaś

ca loko bhagavat 〈|〉 bhāṣitam abhyanandann iti || || (fol. 498v9-11)


«Colophon»


āryyapaṃcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa

saṃśodhitāyāṃ dharmmakāyādhikāraḥ śikṣāparivartto nāmāṣṭamaḥ samā〈|| ۞||〉ptam(!) iti || ||


ye dharmmā hetuprabhāvā(!)


hetu[s] teṣān tathāgataḥ hyavadat


teṣāṃ ca yo nirodha


evam vādī mahā(3)śramaṇaḥ || ۞||


śrīlalitāpurinagarādhipati[ḥ] śrīśrīmahārājādhi〈|| ۞||〉

rāja śrīśrīsurendravikramasāhā〈ha〉bāhādurasamasya(!)

thākulasya(!) vijayarājya(4) śreyo〈||〉 ʼstu || śrīsamvat 1914 śrīśāke samvat 1779

śrīnepālasamvat 977 miti adya jyeṣṭhamāse śuklapakṣe paṃcamyāyāṃ(!) tithau (jyeṣṭhā) nakṣatre,

vṛddhiparadhruvayoge(5) yathākarṇṇamahotre(!), bṛhaspativārasale(!), karkarāsi(!)gate savitre(!),

vṛṣarāsi(!)gata-candra[ma]si || || (etat) dine śrī 3 prajñāpāramitā paṃcaviṃśatisahasrikā saṃpurṇṇa(!)

siddhayakā dina juro || || (6)


dānapati ekakṣeṭola, bakaṃbāhālayā kāśyapagotra jīvanārāyaṇa, dhaṃcā 〈tha〉thakunī,

sāhebasiṃha thvayā bhāryyā, munīthakuṃ, putra kulabāhādūrasiṃha, dvitīyaputra

jugabahā(7)durasiṃha, thutisayā dharmmacitta utpatti juyāo, manasa harṣamāna juyāo,

svapitā divaṃgata juo, jīvanarasiṃha, mātā kṛṣṇalakṣmī, jyeṣṭhabhrātā, rāmanārāyaṇa,

thvate sva(8)hma divaṃgata juopanisa nāmana, thva śrī 3 paṃcaviṃśatisāhaśrīkā,

śrīprajñāpāramitā pustaka dayakāo tayā jula || ||


thvayā punyana jajamānayā jana, dhana, guna, jñāna, (9) saṃtāna badhaya juyamāra,

ihalokasa, sukha saṃpatti badhaya juyamāra, paratrasa, sukhāoti bhuvanasa prāpti juyamāra juro || ||


guru, bubāhālayā vajrācārya, śrīindra(10)patiju julo || ||


likhitam idaṃ pustakaṃ lalitāpurīya, śrīmānadevasaṃskāritacakramahāvihāra-

gṛhādhivāsitavajrācāryyaśrīśubhadattadevena || || śubhaṃ || (11)


yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||


yadi śuddhaṃ aśuddhaṃ vā śodhanīyaṃ sadā budhaiḥ || ||


śubham astu sarvajagatāṃ śubhaṃ || ۞|| ۞|| ۞|| 0 || (fol. 499r1-11)


Microfilm Details

Reel No. A 113/4

Date of Filming not indicated

Exposures 514

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 20-06-2014

Bibliography