A 113-8 Mokṣasopānaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 113/8
Title: Mokṣasopānaṭīkā
Dimensions: 34.5 x 9.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 1/1300
Remarks:


Reel No. A 113/8

Inventory No. 38498

Title Mokṣasopāna

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 9.5 cm

Binding Hole(s)

Folios 23

Lines per Page 8

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1300

Manuscript Features

Excerpts

«Beginning»

oṁ namaḥ śivaśaktibhyāṃ ||


vyomātītaṃ paraṃ śāntaṃ śivena śaktiśāmbhavaṃ |


bhāvabhāvavinirmuktaṃ śivaśakti[ṃ] namāmy ahaṃ ||


oṁ namo ʼstu te mahāmāye || iti sūtrārthaṃ vaktavyaṃ || oṁkārasya prathamāha ||


akāra ukāra-makāra ..dhryani(!) bhedena || oṁkārocyate || akāro brahmā ukāro viṣṇur


makāro maheśvaraḥ || tasmād (oṃkāram) ucyate || tribhuvanavyāpakatvena †tūrṇvaḥ† svariti


satvarajastamādīnāṃ devadānavamānaveti loko vyaktaṃ || (fol. 1r1-4)


«End»


lākūlyandusuvinduvedasvarabhir nāgākṣarūḍhāvidher


madhye nāmavibheditā bhṛguśivārūḍho vidhevāntagā |


sūryyo ʼyaṃ svarabhe hatendunabhaso mantreṣu yā māyayā


nityā dheya namāmi duḥkhadahanāṃ saṃsārabhītacchidāṃ ||


caturvarggapradā mantrā caturākṣarasaṃjñakā |


gaditaṃ bhairavo mantraṃ mahāmāyā namo ʼstu te || (fol. 23v3-4)


«Colophon»


iti mokṣasopānaṭīkā samāptā || 0 || śubhaṃ || 0 ||


yathā dṛṣṭaṃ tathā likhitaṃ lekhako nāsti doṣakaṃ |


yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahad budhaiḥ || || ❁ || ❁ || || (fol. 23v4-5)


Microfilm Details

Reel No. A 113/8

Date of Filming not indicated

Exposures 28

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 27-05-2014

Bibliography