A 113-9 Dharmasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 113/9
Title: Dharmaparyāya
Dimensions: 32 x 6.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/159
Remarks:


Reel No. A 113-9

Inventory No. 19057

Title Dharmasaṃgraha

Remarks The title on the Nepali index card is given as Dharmaparyāya (Dharmasaṅgraha). On the original English index card (not microfilmed) and in the “Preliminary Title List” only the title Dharmaparyāya has been entered.

Author attributed to Nāgārjuna

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 6.5 cm

Binding Hole none

Folios 16

Lines per Folio 5

Foliation figures in the right-hand margin of the verso; the marginal title dharmasaṃgraha is written in the upper left-hand margin of the verso.

Owner / Deliverer Divyadevaśarmā

Place of Deposit NAK

Accession No. 5/159

Manuscript Features

On fol. 1r in the middle is written the title of the text: Dharmmasaṃgrahaḥ ||. The numbers given after each section of the text are often wrong. The accession number of this MS is given on the Nepali index card as 5/158. This MS is extremely faulty.

Excerpts

Beginning

namo ratnatrayāya ||

ratnatrayaṃ namaskṛtya sarvasatvahitodayaṃ ||
kathyate mohanāsāya dharmmasārasamuccayaṃ ||

|| tatra prathamaṃ tāvat trīṇi ratnāni || tadyathā || buddha, dharmma, saṃgha(2)ś c[[e]]ti || 3 || paṃcaṃ buddha | tadyathā || vairocana, akṣobhya, ratnasaṃbhava, amitābha, amoghasiddhiś ceti || 5 || catur devī || tadyathā || rocanī, māmakī, pāṃḍarā, tārā (3) ceti || 4 || paṃcarakṣā || tadyathā || pratisarā || sāhasrapramardanī, mārīcī, maṃtrānusāriṇī, śītavatī ceti || 5 || sapta tathāgata || tadyathā || vipaści (4) śikhi, viśvabhū, krakuchaṃda, kanakamuni, kāśyapa, śākyamuniś ceti || 7 || catur lokapālāḥ || tadyathā || dhṛtarāṣṭra, virūpākṣa, virūdhaka, kube(5)raś ceti || 4 || aṣṭa lokapālāḥ || tadyathā || iṃdra, yama, varuṇa, kubera, īśāna, agni, naiṛtya, vāyu, ceti || 8 || (fol. 1v1–5)

End

caturdaśavyākṛtavastūni || tadyathā || (fol. 16r1) śāsvato lokaḥ | aśāsvato lokaḥ | śāsvatāśāsvataś ca | naiva śāsvatāśāsvataś ca | aṃtavāna lokaḥ | anaṃtavāna lokaḥ | aṃtavāś cānantavāṃ lokaś ca (2) | naivāntavānāntavaś ca bhavati | tathāgataḥ paraṃ maranā(t) na bhavati | tathāgata paraṃ maranā ca bhavati ca na bhavati ca | tathāgata paraṃ maraṇāt | naiva ca bhavati na bha(3)vati | tathāgataḥ paraṃ maraṇāt | saṃ jīvaḥ tac(ch)arīraṃ | antyo jīvo ʼnyatsarīś ceti ||    || trīni kuśalamūlāni | tadyathā || adveṣaḥ | alobhaḥ | amoha(4)ś ceti ||    || etadviparyyayāt trīṇi akuśalamūlāni || tadyathā || lobhaḥ | mohaḥ | dveṣaś ceti ||    || tisraṃ śikṣāḥ || tadyathā || adhicittaśikṣāḥ | (5) adhiśīlaśikṣā | adhiprajñaśikṣā ceti || (fols. 15v5–16r5)

Colophon

|| iti nāgārjunapādaviracitāyāṃ dharmmasaṃgrahaḥ samāptaṃḥ ||    || śubham || divyadevaśarmaṇāya dattaṃ || (fol. 16r5)

Microfilm Details

Reel No. A 113/9

Date of Filming not indicated

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks Duplicate exposures of fols. 3v–4r and 7v–8r

Catalogued by DD

Date 22-05-2006