A 114-12 Dharmasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 114/12
Title: Dharmasaṅgraha
Dimensions: 34.5 x 8 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: NS 1013
Acc No.: NAK 3/290
Remarks:


Reel No. A 114-12 Inventory No. 19100

Title Dharmasaṅgraha

Remarks In the colophon the title is given as Dharmaśāstra.

Author Nāgārjuna

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 8.0 cm

Folios 12

Lines per Folio 6

Foliation figures in the right margin and letters in the left margin of the verso; the marginal title dharmma is written in the upper left margin of the verso.

Scribe Jñānanandan Vajrācārya

Date of Copying SAM (NS) 1013

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

An unrelated marginal note is written on fol. 1r and 1v.

parabhir nivaradyaḥ sārddhaṃ na samvatsatikā |

kāmacchandena vyāpādena styānamiddhena uddhatakau kṛtyena vicikitsayā || || ❖ ||

gāndharvaveṇikaṃ cārttā (!) sākhyaṃ śadvāś ca kīrttitaṃ |

nītiṃ śilpaṃ dhanurvedo hetuyogaḥ śrutiḥ smṛtiḥ |

jyotiṣaṃ gaṇitaṃ māyā purāṇam itihaṃsakaḥ |

vidyā aṣṭādaśaś cetā ūcuḥ pūrvamaharṣayaḥ |

gāndharvalakṣaṇaṃ māyābhiyuddham puṣyakarmma ca |

senābhidhānamātmajñaḥ sūyakāraviniścayaḥ |

vānijyacottavādo ʼtha dyūtaṃ mudrārasāyanaṃ |

yantrasaṃjojanaṃ lekhyaṃ dhanurvedaḥ śivārutaṃ |

lipikākarutaṃ kāvyaṃ āyudhānāparikṣaṇaṃ |

veṇitaṃ kārapatraṃ ca surudgāyāś ca khādyakaṃ ||

gatāgataparijñāta svāstulakṣaṇam ity api |

kuntavajraparīkṣā ca pratimāyāś ca lakṣaṇaṃ |

śalyoddhārendrajālaṃ ca śāstram bhāratasaṃjñitaṃ |

vanddho ʼddesaṃ vacaś caiva yadṛkṣeyas tathaiva ca |

aṅgasamvāhanaṃ horā vārisaṃskāra eva ca |

khaḍgavādas tathā cchando vaṣamaḥ patakarttanaṃ |

vāro nivosya vijñeyo vārāṇāṃ ca cikitsanaṃ |

omāyana mānuṣāṇāṃ ṭāloghaṭanam eva ca |

rañjanacchi ʼśuvādaś ca strīpuṃsagajavājināṃ |

lakṣaṇaṃ nāṭyaśikṣā ca bhūtānāñ ca cikitsanaṃ |

tāmrakarmmasuvarṇṇānāṃ kāṣṭhaśaṃkhādisaṃjñināṃ |

ālekhyaṃ śastradantānāṃ karmāṇy eṣāṃ yathākramaṃ |

jyotiṣaṃ hetuvidyā ca nimittajñānam eva ca |

niruktigrantha ity etā caturṣaṣṭhīkalā smṛtāḥ || ||

prāṇātipātād attādānābrahmacaryyamṛṣāvādasūrām eveyam adya sthānanṛtyagītavāditamālyagandhavilepanavarṇakadhāvaṇa uccaśayanamahāśayanākālato janebhyaḥ prativiratiḥ poṣaṇaniyamaḥ || ||

prāṇātipātād attādānakāmamithyācāramṛṣāvādaye śunyapāruṣyasaṃbhinnapralāpāvidyāvyāpādamithyādṛṣṭayaḥ svaparavyābādhakaratvānniyatadurggativipākāḥ || tebhyāgāt sugatiprāptiḥ || ||

aṃganiṣaddhaturvadā mīmāṃsā nyāyadeśanaṃ dharmmaśāstretihāsau ca etā vidyā caturddaśaḥ || ||

śūnyatāvihārīpudgalaḥ pañcabhir indriyair ānantaryyeṇa samādhibodhimuktijñānadarśanam utpādayiṣyati | vimuktijñānadarśaṇena trīni saṃyojanāni prahāsyati | satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ceti || ayam ucyate pudgalaḥ llota āpannaḥ || || sa ca bhāvanāmargaṃ pratilabhya kāme rāravyāpādatadanūtvāt sakṛdāgāmī || ||

sa ca tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ na saudravyaṃ ca prahāya ayam ucyate pudgalo ’rhan || kāyopalambhakāyadausthulyaṃ || vāgupalambhaṃ vāgdausthulyaṃ || mana upalambhaṃ manodausthulyaṃ || || 

iti trikāyadausthulyaṃ || || (fols. 11v2–12v6, exps. 13t–14)

Excerpts

Beginning

oṃ namo ratnatrayāya || ||

ratnatrayaṃ namaskṛtya sarvsatvahitodayaṃ |

kathyate mohanāśāya dharmmasārasamuccayaṃ ||

tatra prathamaṃ tāvat trīṇi ratnāni || tad yathā buddha (!) dharmma (!) saṃghaś ceti || (fol. 1r1–2, exp. 2)

End

etadviparyyayāt trīny (!) akuśalamūlāni || tad yathā || lobhamohadveṣāś ceti || ||

tisraḥ śikṣāḥ || advicittaśiṣyāḥ (!) | adviśīlaśikṣā (!) | adviprajñaśikṣāś (!) ceti || || (fol. 11v1–2, exp. 13t)

Colophon

iti śrīnāgārjuṇaviracitaṃ (!) dharmmaśāśtraṃ samāptaṃ || ❁ || mai. bhā. || śubham || ○ || saṃ 1013 jyeṣṭha śudi 4 sakyebhi tiṣṭhage vātārayā śrīvajrācāryya jñānandanaṃ dayakā thao saphalikhao niścaya || || śubham || (fols. 12v5–6, exp14)

Microfilm Details

Reel No. A 114/12a

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–14.

Catalogued by RT

Date 10-02-2003

Bibliography