A 114-2 Ratnakaraṇḍaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 114/2
Title: Ratnakaraṇḍaka
Dimensions: 32.5 x 12 cm x 130 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: NS 968
Acc No.: NAK 4/128
Remarks: A 1055/8; A 392/19


Reel No. A 114-2 Inventory No. 50734

Reel No. A 114/2

Title Mahāsaṅgrāmaratnakaraṇḍaka

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size x cm

Folios 130

Lines per Folio 10-11

Foliation figures in the top and bottom margins of the verso; Marginal Title: haºº siºº

Date of Copying NS 968 mārgakṛṣṇa 8 maṅgalavāra

Place of Copying Vakanihma

Scribe Sarvajña Rājopādhyāya

Owner of MS NAK

Place of Deposit NAK

Accession No. 4-128

Used for edition No

Manuscript Features:

This is a copy of the MS microfilmed under reel no. A 16/12-17/1 and retaken under A 1076/8 and B 13/27. The scribe has also copied the colophon of the exemplar.

Excerpts

Beginning

oṃ namaḥ śivāya||

jatājūṭapaṃcaśīrṣaṃ kṛṣṇāṃjinamuñjamekhalāyuktaṃ |

bhamāṅgam abhayahastaṃ vidyādharakuṇḍikākhyamālākhyaṃ ||

śrutismṛtiśabdapūrita sraṣṭā jagataś ca suraguru śrīmān |

jaya jaya haṃsavimāna kamalāsana pātu vo nityam || etc. (fol. 1v)

End

imāṃ śūdrakadevasya kathāṃ vīrajayātmikām |

ye śṛṇvaṃti narā dhanyāḥ śivena kathitaṃ purā |

teṣāṃ raṇe jayaprāptir iṣṭārthaḥ siddhyate dhruvam |

ye te vīrakathāvṛttās(!) tatra gacchanti sampadaḥ || (fol. 130v)

Colophon

iti śrīmahāsaṅgrāme ratnakaraṇḍake śūdrakakailāśaprāptiḥ samāptaḥ sargaḥ || || || śubham || || nikhilanepālamaulimānikyaº ... paramabhaṭṭāraka śrī 5 jayārjunadevasya vijayarājye nepālamaṇḍale, lalitāpurīnāmadhyeye nagare, saptaphaṇālaṃkṛtaśrīmaṇināgaśiromaṇidīdhitibhir udyotamāne, śrīmāṇigalake || ...

sa eva nagare śrīcitramahārādhivāsina satvārthahetunā rāmadattena svahastena likhitam iti|| śreyo ‘stu samvat 496 mārggaśila kṛ 8 hastanaºśobhanayo, ādityavāº samāptam idaṃ || || umayā sahito rudraḥ śaṅkaraḥ saha viṣṇunā| tāṃkāraśūlapānis tu rakṣantu śiva sarvvadā|| || saṃ 968 mārgakṛ 8 pūphānaº viº yoº maṃgalavāsare || vakanihma śrīsarvajñarājopādhyāyo likhad iti śubham astu sarvvajagatāṃ|| || ||

(fol. 130v)

Microfilm Details

Reel No. A114/2

Exposures 136

Used Copy Kathmandu

Type of Film positive

Remarks =A 1055/8=A 392/19?

Catalogued by DA

Date 23-01-03

Bibliography