A 114-5 Daśabhūmīśvara(mahāyānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 114/5
Title: Daśabhūmīśvara(mahāyānasūtra)
Dimensions: 38.5 x 11 cm x 170 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/256
Remarks:


Reel No. A 114-5

Inventory No. 16490

Title Daśabhūmikasūtra

Remarks An alternative title is Daśabhūmīśvara.

Author

Subject Bauddha Darśana

Language Sanskrit

Text Features The text includes the gāthā section. The ending of the text in this manuscript is different from that in Vaidya 1967, p. 110.

Manuscript Details

Script Newari

Material paper

State complete

Size 38.5 x 11.0 cm

Binding Hole 2, circular, in the both sides

Folios 170

Lines per Folio 6

Foliation figures in the right margin and letters in the left margin of the verso; the marginal title daśabhūmi, daśabhūmī, daśabhū is written in the upper left margin of the verso.

Illustrations one picture of the Buddha in the middle of fol. 1v

Date of Copying SAM (NS) 960

Donor Bhājudhaṃ Siṃha

Place of Deposit NAK

Accession No. 3/256

Manuscript Features

The text is written in Buddhist Hybrid Sanskrit.

Some of the colophon is in Newari.

Excerpts

Beginning

❖ oṃ namaḥ sarvabuddhabodhisatvebhyaḥ ||

yasmiṃ pāramitā daśottamaguṇās tais tair nayaiḥ sūcitāḥ ||
sarvajñena jagadhitāya daśa ca prakhyāpitā bhūmayaḥ ||

ucchedadhruvavarjitā ca vimalā proktā gatir madhyamā
tatsūtraṃ daśabhūmikaṃ nigaditaṃ śṛṇvantu bodhyarthinaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān paranirmitavaśavarttiṣu devabhuvaneṣu viharati sma || (fol. 1v1–5)

End

anuttarā sau naranāyakānāṃ
satvo na kaścit sadṛśo sva vidyate ||

bhavet samudreṇa samaś ca so kṣayaḥ
śrutvā hi yo dharmam idaṃ prapadyate ||

idam avocad bhagavān āttamanās te vimukticandrapūrvaṅgamā bodhisatvagaṇā vaśavarttidevarājapramukhāḥ sarvadevādhipatīśvaro mahānandapūrvagamāśca sarve mahāśrāvakagaṇāḥ sadevamānuṣāsuragandharvaś ca lokaḥ sā sarvāvatīparvva bhagavato vajragarvasya bhāṣitam abhyanandann iti || ❁ ||

iti parinandanāparivartto nāmaikādaśaḥ || ❁ ||

iti śrībodhisatvacaryāprasthāno daśabhūmīśvaro nāmamahāyānasūtraratnarājaṃ samāptaḥ ||

ye dharmāhetu prabhāvāhetu teṣāṃ tathāgataḥ || hy avadat teṣāñ ca yo nirodha evaṃvādi mahāśramaṇaḥ || ❁ ||    ||    || śubha || (fol. 170r2–170v2)

Colophon

samvat 960 mti (!) māghamāsyaśuklapakṣaṣaṭamyāṃ (!) mahāpunyatithau (!) †aśu† ||    || śrīnakṣatre śubhayoś ca †yathākarṇṇamahotre† ādityavāsare makrarāsigate (!) śavitre (!) meśarāsigate candraṃmasi (!) || dānapati hataṣāde anani śrībhājudhaṃ siṃha tasya bhāryyā viralakṣmi, putra śrījiadhaṃjātasya bhāryyā jyānalakṣmiputraśrīmūṇīrāja, thūti sakare yā saptavidhiparipūrṇṇa jayamāna juro || śubhaṃ (fol. 170v2–5)

Microfilm Details

Reel No. A 114/5

Date of Filming

Exposures 172

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 49v–50r and 139v–140r

Catalogued by RT

Date 04-02-2003

Bibliography

  • Vaidya, P.L. 1967 : Daśabhūmikasūtra. Edited by P.L. Vaidya. Darbhanga. 1967. (Buddhist Sanskrit Texts, No. 7).