A 114-9 Daśabhūmīśvara(mahāyānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 114/9
Title: Daśabhūmīśvara(mahāyānasūtra)
Dimensions: 46.5 x 21 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/595
Remarks:


Reel No. A 114-9

Inventory No. 16491

Title Daśabhūmikasūtra

Remarks An alternative title is Daśabhūmīśvara.

Author

Subject Bauddha Darśana

Language Sanskrit

Text Features The text includes the gāthā section. The ending of the text in this manuscript is different from that of Vaidya's 1967 edition.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46.5 x 21.0 cm

Binding Hole

Folios 44

Lines per Folio 15

Foliation figures in the upper left and lower right margins of the verso; the marginal title daśabhū (also daśabhūmī and daśabhūmīśvara) is written in the upper left margin of the verso.

Place of Deposit NAK

Accession No. 3/595

Manuscript Features

Some letters on fols. 20v and 23v have rubbed away.

Excerpts

Beginning

oṃ namaḥ sarvabuddhabodhisatvebhyaḥ oṃ namo ratnatrayāya

yasmin pāramitā daśottamaguṇās tais tair nayaiḥ sūcitāḥ
sarvajñena jagadhitāya daśa ca prakhyāpitā bhūmayaḥ

ucchedadhruvavarjitā ca vimalā proktā gatir madhyamāḥ
tatsūtraṃ daśabhūmikaṃ nigaditaṃ śṛṇvantu bodhyarthinaḥ

evam mayā śrutam ekasmin samaye bhagavān paranirmitavaśavarttiṣu devabhuvaneṣu viharati sma (fol. 1v1–2)

End

anuttaro sau naranāyakānāṃ
satvo na kaścit sadṛśo sva vidyate ||

bhavet samudreṇa samaś ca sokṣayaḥ
śrutvā bhi yo dharmam idaṃ prapadyate ||    ||

idam avocad bhagavān āttamanās te vimukticandrapūrvaṃgamā bodhisatvagaṇā vaśavarttidevarājapramukhyāḥ sarvadevādhipatīśvarā mahānaṃdapūrvaṃgamāśca sarve mahāśrāvakagaṇāḥ sadevamānuṣāsuragandharvaś ca lokaḥ

sā sarvāvatī parṣad bhagavato vajragarbhasya bhāṣitam abhyanaṃdaṃtiti ||    || (fol. 43v14–44r1)

Colophon

iti daśabhūmīśvaryāṃ parinaṃdanāparivartto nāmaikādaśaḥ ||    ||

iti śrībodhisatvacaryāprasthāno daśabhūmīśvaro nāmamahāyānasūtraratnarājaṃ samāptaṃ || ❁ || śubham astu sarvadā || ❖ || (fol. 44r1–2)

Microfilm Details

Reel No. A 114/9

Date of Filming

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-02-2003

Bibliography

  • Vaidya, P.L. Ed. 1967 : Daśabhūmikasūtra, Mithila Institute, (Buddhist Sanskrit Texts No. 7). 1967.