A 1149-1 Bhaumavārapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/1
Title: Bhaumavārapūjāvidhi
Dimensions: 17.4 x 12.7 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1999
Acc No.: NAK 4/3221
Remarks: w yantra; I


Reel No. A 1149/01

Inventory No. 91608

Title Bhaumavārapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.4 x 12.7 cm

Binding Hole(s)

Folios 15

Lines per Folio 10–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. vra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1999

Place of Copying Naradevī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3221

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha bhaumavāravratapūjāvidhiḥ || ||


tatra vratakartā bhaumavāsare muhūrttāvaśiṣṭāyāṃ rātrāv utthāya āvaśyakagurvādismaraṇapūrvakaṃ maṃgalācaraṇaṃ paṭhet ||

kanakamayaśarīras tejasā durnirīkṣyo

hutavahasamakāntir mālave yasya janma |

avanitanaya eṣa śrūyate bhārate yaḥ

sṛjatu mama vibhūtiṃ maṅgalaṃ suprabhāte || (fol. 1v1–7)


«End»

oṃ kāyena vācā manasendriyair vā

buddhyātmanā vānusṛtaḥ svabhāvāt ||

karomi yad yat sakalaṃ parasmai

nārāyaṇāyeti samarpayāmi ||

iti karmeśvarārpaṇaṃ kṛtvā || yasya smṛtyā || caturbhiś cara iti paṭhet || tataḥ brāhmaṇataḥ abhiṣekāśiṣaṃ gṛhītvā || brāhmaṇān saṃbhojayitvā || svayam api bhuṃjīta || yathāsukhaṃ viharet || (fol. 14v4–10)


«Colophon»

iti śrībhaumavāravratapūjāvidhiḥ ||

likhitam idaṃ pustakaṃ bhuvaneśvaśarmaṇā naradevī || 1999 || 12 | 9 | 21 śubhaṃ bhavatu sarveṣām || śrīr astu || ❖ || ❖ || (fol. 14v10–13)

Microfilm Details

Reel No. A 1149/01

Date of Filming 19-10-1986

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-11-2012

Bibliography