A 115-1 Dharmasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 115/1
Title: Dharmasaṅgraha
Dimensions: 30 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/157
Remarks:


Reel No. A 115-1 Inventory No. 19099

Title Dharmasaṅgraha

Author Nāgārjuna

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 8.0 cm

Folios 17

Lines per Folio 5

Foliation figures on the upper left-hand margin and the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/157

Manuscript Features

Excerpts

Beginning

namo ratnatrayāya ||

ratnatrayaṃ namaskṛtya sarvasatvahitodayaṃ ||

kathyate mohanāśāya dharmasya ca samuccayaṃ || ||

tatra prathamaṃ ca tatra trīṇi ratnāni || tad yathā || buddho, dharmmaḥ, saṃghaś ceti || trīṇi yānāni || śrāvakayānaṃ | pratyekayānaṃ mahāyānañ ceti || saptavidhānuttarapūjā || vandanā | pāpadeśanā | pun(!)yānumodanā | (fol. 1v1–3)

End

tri(!)ṇī(!) kuśalamūlāni || tad yathā || adveṣa alobha amohañ ceti || etad viparyayāt trīṇi akuśalamūlāni || tad yathā || lobha moha dveṣāś ctei || || tisra(!) śikṣāḥ || adviṃcinaśiṣyāḥ || adviśilaśiṣyā || adhiprajña śikṣāś ceti || 114 || paṃcabhir nivadyaḥ sārddhena samvasatikā || kāmachandaḥ || na vyāpādena syāt siddhena uddhatakau kṛtyena vicikitsayā || ○ || (fol. 16v2–5)

Colophon

iti śrīnāgārjunapādaviracito yaṃ dharmasaṃgrahaḥ || samāptaṃ iti || || śubha || ||| śuddhāśuddhaṃ paṇḍitaiḥ śodhanīyaṃ || || śubhaṃ bhūyāt || || || ❖ || ❖ || || (fols. 16v5–17r1)

Microfilm Details

Reel No. A 115/01

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-03-2010

Bibliography