A 115-2 Śatasāhasr(ikā)prajñāpāramitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 115/2
Title: Śatasāhasr[ikā]prajñāpāramitā
Dimensions: 37.5 x 10.5 cm x 453 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 769
Acc No.: NAK 5/193
Remarks:


Reel No. A 115-2 Inventory No. 63558

Title Śatasāhasrikāprajñāpāramitā

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.5 x 10.5 cm

Folios 470

Lines per Folio 12

Foliation letters in the left-hand margin and figures in the right-hand margin on the middle of the verso

Date of Copying NS 769

Place of Deposit NAK

Accession No. 5/183

Manuscript Features

There are two folios after the colophon of the text in exp. 478t.

Exposure numbers 19b, 61b, 76b, 122t, 145t, 156b, 176t, 182t, 183t, 203b, 204b, 228b, 229b, 239b, 246b, 247b, 263t, 267b, 271b, 283b, 313b, 364t, 374b, 376t and 472 are out of focus.

Excerpts

Beginning

❖ namaḥ śrīsarvabuddhabodhisatvāryaśrāvakapratyekabuddhebhyaḥ ||

.. sarvajñaṃ taṃ yānayatyūyasamaṃ śāntaiṣiṇaḥ śrāvakāṃ

yā mārgaḥ taṃ yājayaddhite kṛtaḥ lokāḥ saṃprāyikāḥ

sarvākāram idaṃ vadanti munayo viśvaṃ yaya saṃgatā |

tasmai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ ||

yadi sulabham anantakalpakalpakoṭibhiḥ saraśataiḥ cāpahetuvarjjitāntaṃ | bhavatu hi jinārcanestibhūtaṃ tad idam idaṃ praticakṣaratrayānaṃ gambhīrañ ca na cāsyāsti durlabhañ ca muner vacanaṃ ca tena vinā mokṣaṃ tasmāc chrotavyam ādarāt || (fol. 1v1–3)

End

pūrvāntonyo ʼparāntonyam madhyaṃ iti dvāyuṣkaṃ chāraiḥ tatpubhayā ca rāmaḥ saṃpūrṇapratyayavedanāsahā pāramanaḥ saṃpūrṇapratāyavedanā śūnyatā pāramanaḥ saṃpūrṇapratyāhāravedanāvidhikṛtā pāramanaḥ saṃpūrṇapratyayavedanāsvabhāvatīyaśvabodhisatvo yaś ca pūjānte paścāmarānto yac ca madhyaṃ sarvametad dvayamadvaidhīkāraṃ || || (fol. 470v2–4)

Colophon

śatasāhasrāḥ prajñāpāramitāyāḥ dvādaśaḥ parivarttaḥ | prathamaḥ khaṇḍaḥ samāpta iti || ||

ye dharmā hetu prabhāvā hetu teṣāṃ tathāgataḥ |

ye vada yo nirodhī evaṃ vādī mahāśramaṇaḥ || ||

anena saddharmarasāmṛtena sarvajñananto dharaṇītalena |

kleśānalo prajvalitaḥ na tasmai lokasya duḥkhaṃ praśamo stu nityaṃ || || śrīmadrājādhirājaparameśvaraparamabhaṭṭārakaśrīmacchrī siddhinarasiṃhamalladevasya vijayarājye || śrīlalitacchūmāyāṃ śrīmānībālakādhisiro deyadharmāyaṃ pravaramahāpārayāminaḥ paramabrahmopāsakajayamuni bauddhācāryanāmn yadatra puṇyan te bhavatu mātāpitṛpūrvaṅgamaṃ kṛtvā satvarāśer anuttaraṃ dhyānaphalāptaye iti ||

samvat .. .. .. prathamāṣāḍhe śukladvitīyāyāṃ śanaiścaradine punarvasunakṣatre yoge vṛddhi śatānukūle śrījayamunibauddhācāryeṇa likhita samāpta kṛtam iti ||

anena cāhaṃ kuśalena karmaṇā

bhaveya buddho na vināyaloke |

deśeya dharmaṃ jagato hitāya |

māneya satvāṃ bhavaduḥkhapīḍitāt ||

anena puṇyena tu sarvadarśitā

sa vāpyanirjitya pradoṣavidviṣaḥ |

jarānuja mṛtyumahormi taṃ kulāt

samuddhareyaṃ bhavasāgarāj jagat || ||

śrī śrīnivāsena na devarājā mābhūt prajānāṃ pratipāladakṣaḥ |

tasya prasādāc ca vijitya mārāṃl lilekha prajñāṃ sakalāṃ salakṣāṃ ||

yacchrīnivāso nayadharmacārī dadau vinocchrīṃ likhanāya yuddhāṃ |

anena puṇyena sukhaṃ sarājyaṃ tuṣṭas ciraṃ gacchatu śaivalokaṃ ||

lakṣmyādinārāyaṇavāsudevau

yajjitya gopiṃ dadataś ca prajñāṃ |

taddharmamuṇyena tayoḥ savaṃśā

jayantu nandantu viśantu śaivaṃ ||

abde naipālike khyāte grahaṣaḍgirisaṃyute |

māse tu prathamāṣāḍhe śuklapakṣe dvitīyake ||

punarvasau ca nakṣatre vṛddhiyoge śanair dine |

prajñāpāramitā pūrṇaṃ jagāma likhitā śubhaṃ || (fol. 470v4–12, exp. 478t)

Microfilm Details

Reel No. A 115/02

Exposures 484

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-03-2010

Bibliography