A 115-3 Śatasāhasrikāprajñāpāramitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 115/3
Title: Śatasāhasrikāprajñāpāramitā
Dimensions: 50 x 13.5 cm x 429 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 835
Acc No.: NAK 3/632
Remarks:


Reel No. A 115-3 Inventory No. 119342

Title Śatasāhasrikāprajñāpāramitā

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 50.0 x 13.5 cm

Folios 378

Lines per Folio 12

Foliation figures in the right-hand margin on the middle of the verso

tṛtīya is written on the left-hand margin

Illustrations There is a picture of a Buddhist God on the middle of 1v.

Date of Copying NS 835

Place of Deposit NAK

Accession No. 3/632

Manuscript Features

Colophon is written in Newari language.

Fols. 26, 27, 41–56, 100–117, 274–285 are missing

Exposure numbers 18, 22, 79, 105, 114, 127, 144, 182, 183, 208, 228, 240 and 400 are out of focus.

Excerpts

Beginning

❖ oṃ namaḥ śrībhagavate mārabalapramathanāya || athāyuṣmāṃ cchāradvatīputro bhagavantam etad avocat || yo bhagavan bodhisatvo mahāsatva iha gambhīrāyāṃ prajñāpāramitāyām adhiyojyate kutaḥ saṃcyutvehāgataḥ kiyac ciraṃ saṃprasthito vāsaḥ kulaputro vā kuladuhitā vā ʼnuttarāyai samyak sambodhayanti santas te na tathā gunya arhantaḥ samyaksambuddhāḥ paryupāsitāḥ kiyac ciraṃ vāsaḥ dānapāramitāyāṃ cīrṇṇaḥ kiyac ciraṃ vāsaḥ śīlapāramitāyāṃ ccirṇaḥ kiyac ciraṃ vāsaḥ kṣāntipāramitāyāṃ cīrṇṇaḥ kiyac ciraṃ vāsaḥ vīryyapāramitāyāṃ cīrṇṇaḥ kiyac ciraṃ vāsaḥ dhyānapāramitāyāṃ cīrṇṇaḥ kiyac ciraṃ vāsa prajñāpāramitāyāṃ cīrṇṇaḥ | (fol. 1v1–4)

End

anena cāhaṃ kuśalena karmaṇā bhavena buddhā na cirāya loke |

deśeya dharmmaṃ jagato hitāya moceya sarvā bhavaduḥkhapīḍitān || ||

anena puṇye tu sarvvadarśitām acāpyanirdita pradoṣavidviṣaḥ |

jayārūdromṛtyumahārisaṃkulātmamuddharayaṃ bhavasātarāddhamat || || (fol. 429r10–v1)

Colophon

śreyo ʼstu samvat 835 vaiśākhamāse śuklapakṣe pañcami pravaṣṭamyān tithau punarvasunakṣatre śūla joge jathākarṇṇamuhūrte budhavāsare mekharasigate savitari muthunarāsigate candramasi thva kuhnu saṃpūrṇṇa padhiṣṭhāyāṅā o siddhayāṅā juro śubham astu || || ata paran tadeśabhāṣā || || dānapati śrīkāntipurimahānagare ṅaṃ tatorake somavāhārasannidhāne ṅatapithyāmūgalayautānāmagṛhādhivāsikaturādharavakhāsiṃhayāmana saatidharmmacitte utpatijñasya o yā o śrī śrī rakṣā bhagavati pustaka vāvakā juro || etatpuṇyena yadapuṇya tadbhūtvā cāryyopādhyāyas tato pitṛpūrvvagamaṃ kṛtvā śakalasatvarāśīnāmanuttarajñānaphalaṃ prāptam astu || || lajjā bhagavatī pustakamaprameyaphalaṃ lekhaṃ sumerupramāṇarajaṃ saṃkhyā śakyaṃ mayā kṛtaṃ || lajjā bhagavati pūstaṃ lekhaṃ puṇyena sakyate aprameya asaṃkhyekhyayā phalaṃ saṃkhyā na vidyate || || liṣitaṃ śrīgvapūrcchati miliṣūnyakṣatra śrīsākyaṃ sumahāvihārladhiṣṭhita śākyavaṃśodbhava śākyabhikṣu śrīdharmmachriṃ putra jñānachriṃ thva pariniptasyana saṃpūrṇṇa siddhayakā juro || || yathā dṛṣṭa tathā liṣita lekhako nāsti doṣa taṃ yadi śuddhaṃ maśuddhaṃ vā mama doṣo na vidyate || || śubha maṅgalaṃ bhavatu sarvvadā śubha || || ❁ || || (fol. 429v1–6)

Microfilm Details

Reel No. A 115/03

Exposures 403

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 19-03-2010

Bibliography