A 1156-10 Amṛteśvarapūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/10
Title: Amṛteśvarapūjā
Dimensions: 21.1 x 5.5 cm x 22 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 336
Acc No.: NAK 1/1375
Remarks:


Reel No. A 1156-10 Inventory No.: 90113

Title Amṛteśvarapūjāvidhi

Author Abhaya Malla

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State incomplete

Size 21.1 x 5.5 cm

Folios 22

Lines per Folio 5

Foliation figures in middle left-hand margin of the verso

Scribe Harihara [ from Gurjjaradesha Camatkārapura]

Date of Copying NS 336 VS 1273

King Ari Malla

Place of Deposit NAK

Accession No. 1/1375

Manuscript Features

Available folios are 1-20, 24, 25.

Excerpts

«Beginning: »

❖ || oṃ namaḥ śivāya ||

yo ʼbhyarccitaḥ suravarair varasiddhiheto

cchetuṃ bhayānyathakare paraśuṃ dadhānaḥ |

devaḥ sa saṃbhu dayitā parivarddhitaśrī-

bighnānnivārayatu vāraṇarājavaktraḥ ||

vahanapriyāmaṃkagatāṃ karāgre

peyūṣapūrṇakalaśaṃ sisitaṃ dadhānaḥ |

padmāsanasthokhilacandrahastaḥ

prāleyakuṃdeṃdusudhāsitāṃgaḥ ||

brahmādimukhyaiḥ suralokapālair

abhyarccoto yaḥ praṇata[ḥ] stutaś ca |

tvām eva taṃ bhairavam ādidevaṃ

mṛtyuṃjayākhyaṃ śaraṇaṃ prapadye ||

savyāpasavyabhujayor daddhade(!)ndubimbaṃ

kuṃbhaṃ ca bhūri sudham abhrakaśubhrarociḥ |

aṃke priyāṃ ca varadābhayapāṇir eṣa

mṛtyuṃjayo jayati sābjaniśākarasthaḥ ||

pe(!)yūṣasiṃdhulaharī śatasiktapadma-

madhye phurat tuahinaraśmimarīciśubhaṃ |

natvā maheśam amalaṃ kamalāsahāyam

abhyarcanaṃ vitanute ʼ bhayamalladevaḥ || || (fol. 1v1–2r3)

«End: »

itthaṃ ṣoḍaśāṃtasthaḥ ṣoḍaśakalāṃtasthaḥ śivaḥ || paramīkaraṇādyavasare mūlamaṃtrasyāmṛtarūpatvāt | caṃdrakalātmakaś ca eteṣāṃ vyāptiṃ kṛtvoccārayet ||

dviraṣṭakakalaupetaṃ praṇave yo na vindati |

na sau(!) maṃtri na cācāryo bṛthā kliśyati karmasu ||

iti ṣoḍaśātmako mūlamaṃtro vyākhyātaḥ || ||

śrīdevābhayamallena sadācāryyopadeśinā |

śrīm,ṛtyuṃjayadevasya nityapūjāvidhiḥ kṛtaḥ || || (fol. 21r1–5)

«Colophon: »

ity amṛteśvarapūjanaṃ samāptaṃ || (fol. 21r5)

|| svastiśrīmannepāleśvaraḥ | samastarājāvalīvirājita | mahārājādhirāja | parameśvara paramamāheśvara | śrīpaśupatibhaṭṭārakārādhanād bhaktijalaprakṣālitāntaḥkaraṇa | sakalaśāstraparimalita | siddhāṃtataṃtrarahasyāgamārthavid | śrīmadvimalaprabodhapādaprasādāllabdhābhiṣeka ṣaḍanvayācārya | nirjitārivrāta | pratāpalaṅkeśvara | raghuivaṃśakulatilaka | sarvajanahṛdayānandakara | dīnaduḥkhitajanāśāparipūraka | anekaguṇanidhāna | śrīmad arimalladevaprabarddhamānavijayarājye vikramābdagata 1273 || nepālābdagatasaṃvat 336 jyeṣṭhaśuklasaptamyāṃ tithau budhadine || gurjhharadeśīya camatkārapurādāgata | brāhmaṇapaṇḍitācārya śrīharihareṇa likhitam iti || ❁ || (exp. 28–29)

Microfilm Details

Reel No. A 1156/10

Date of Filming 23-11-1986

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-01-2010

Bibliography