A 1156-22 Sīmantonnayanavyākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/22
Title: Sīmantonnayanavyākhyāna
Dimensions: 22.7 x 4 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. A 1156-22 Inventory No.: 102572

Title Sīmantonnayanavyākhyāna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 22.7 0 x 4.0 cm

Folios 8

Lines per Folio 5

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso with the word śrī

Place of Deposit NAK

Accession No. 1/1559

Manuscript Features

MS holds the story from the Rāmāyaṇa.

Excerpts

«Beginning: »

❖ oṃ namo bhagavate vāsudevāy

praṇamyadevakīsūnuṃ vāsedevaṃ surottamaṃ ||

vakṣ[y]e sīmatanī kārye vyākhyānaṃ putrakāmadaṃ ||

astyayodhyāpurī ramyā purandara(puropamā) |

tasyā bhūmipatiś cāsīd rājā dasaratho nṛpaḥ ||

dharmātmā devabhaktīśca(!) prajāpālanatatparaḥ ||

śastraśāstrasunītijñaḥ sārvvabhaumiśca bhūtale ||

yasya mitro pi śakraḥ syāt pṛthivyāṃ vāsavopamaḥ ||

tasya patnī ca kauśalyā kaikayī ca tathāparā | (fol. 1v1–5)

«End: »

gādhidevāś ca tanayaṃ viśvāmitra itikṛtaṃ ||

yamadagniś ca tanayaṃ paraśurāma iti kṛtaḥ ||

nānā bhūrya sahāsrais tu saṃkhakā phala māgadhauḥ | (!)

brāhmaṇaiḥ rvedaghoṣaiś ca kṛtvā prācchāhanaṃ mahat ||

ye ca śṛnvaṃti [[ni]]yataṃ sīmaṃtonayane vidhau |

vaṃśyodyotakaraṃ putraṃ saṃlabhante ha varāt ||(!) (fol. 24r4–24v2)

«Colophon: »

iti śrīśimantonayanavyāṣyānaṃ samāpta(!) || śubhaḥ || mastu sarvvajagatāṃ | (fol. 24v2)

Microfilm Details

Reel No. A 1156/22

Date of Filming 24-11-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-02-2010

Bibliography