A 1156-25(2) Śrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/25
Title: Śrāddhavidhi
Dimensions: 23.8 x 4.1 cm x 47 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1075
Remarks:


Reel No. A 1156-25 Inventory No.: 103752_103757

Title Śrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 23.8 x 4.1 cm

Folios 7

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1075

Manuscript Features

MTM contains:

svasti no mimitā… fol. 1–3 = 3 folios

śrāddhavidhiṃ vakṣye fol. 1–7, 9–23 = 23 folios

dāmodarapūjā 1–5 = 5 folios

viśvakarmā tasya mano vaiśvakarmaṇa viśvakarmā ṛṣi fol. 1–3 = 3 folios

prakīrṇapatra fol. 1–7 = 7 folios

Last one folio appears in Maithili language.

Excerpts

«Beginning: »

❖ oṃ svastinā mimītāmasvinā bhagaḥ svasti te vyaditi narvvaṇāḥ |

svasti pūṣā aśuco dadhātu naḥ svastir dyāvā pṛthīvi śucaṃ tu nāḥ || 1 ||

svastaye vāyum upavravāmahaṃ somaṃ svasti bhuvanaśriyaspatiṃ |

bṛhaspatiṃ sarvvagaṇaṃ svastaye ādityā so bhavaṃtu naḥ || 2 ||

viśvedevāno adyā svastaye vaiśvānaro vasur agni svastaye |

devā abhavaṃ tṛbhava svataye svasti no rudraḥ pātuṃ hasaḥ || 3 || (fol. exp. 6t1–4)

oṃ namo bhagavate namaḥ ||

śrāḍha(!)vidhiṃ vakṣye | cūlikāgniṃ marvaye (!) ||

arghamāsadinarāsipitarādesaśāṃvacchalika[[śrāddha]] kattuṃ(!) sūrya argha (!) namaḥ || (exp. 8b1–2)

❖ namo brahmaṇe nama || athāto nityasnānaṃ nadyādau mṛta(!)gomayakuśatilasumanasaāhṛtodakānta gatvā śucau deśe pratisthāpya prakṣālya pāṇipādau kuśopagraho baddhaśikhī yajñopavītyācamya | (!) (exp. 33t1–3)

❖ namo dāmodarāya || prathamataḥ sūryārghaṃ kṛtvā || karāṅganyāsam ārabhet || dhyāna || oṃ namo dāmodarāya ||

caturbāhuṃ viśālākṣaṃ śaṃṣa(!)cakragadākṣinaṃ(!) |

dāmodara[ṃ] sadā dhyāye garuḍopari saṃsthitaṃ || (exp. 42t1–2)

«End: »

pipīlī(!)kākīṭapataṅgakādyā

vibhukṣate karmani(!) badhyate jaṇāḥ(!)

prayāntu te tṛpti nidaṃ(!) mayā[n]naṃ

tebhyo viśiṣṭaṃ guṅ(ṣi)ṇō bhavaṃtu⟨ḥ⟩ |

yeṣāṃ na mātā na pitā na baṃdhu

nacānmnaśuddhi tathānnam asti |

tasmād iha bhūtanikāyabhūtaṃ

aṃnaprayacchaṃtu bhavāma teṣāṃ (!) ||

caturddasaḥ bhūtagaṇāya eṣa

tratra(!) sthitā kila bhūtagaṇāya eṣa(!)

tatra sthitāya kila bhūtasaṃghā |

tṛptaṃ tu maṃ

… (exp. 58b3–6)

«Colophon: »

iti pitarasūtra<ref name="ftn1">for pitṛsūkta</ref> samāptaḥ (!) || śubhaḥ || (exp. 27t4)

Microfilm Details

Reel No. A 1156/25

Date of Filming 25-11-1986

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-02-2010

Bibliography


<references/>