A 1156-27(2) Upākarmasnānavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/27
Title: Upākarmasnānavidhi
Dimensions: 21.1 x 3.6 cm x 38 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 667
Acc No.: NAK 1/1534
Remarks:


Reel No. A 1156-27 Inventory No.: 101156_101157

Title Upākarmasnānavidhi and Ṣaḍaṅgarudrī

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete, damaged

Size 21.1 x 3.6 cm

Folios 65

Lines per Folio 4

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Date of Copying NS 667

Place of Deposit NAK

Accession No. 1/1534

Manuscript Features

MS contains the text of Upākarmavidhi with Ṣaḍaṅgarudrī.

On the cover-leaf is written ❖ saṃ 870 āśvina śu 15 bṛhaspati ++ paśupatirā || ||

After the colophon of Upākarma, Historical note appears.

❖ saṃvatsara 859 caitra śuddhi 4 ādityavālakuhnu khapojana, thānā thaṅāo hala mayajalagāma thenaka liyā(2)hao, manorathasiṃ bhā paramāna suddhā lāṅāo yaṅa kataka hmaṃ 63 lāṅa yaṅa || mayajalagāmayā sajana o(3)misa paramāna, śaṃkrasiṃha dhāyāhma, lāta, hma 6 sajana lāta, jhisena kāji, kuhmaju, tanahu, ratarajuṃṅayāpa(4)ni boṅāo thānā ona, thvaguli thānā thathe jura || bharakvaṭa, bucākoṭa, tyamāra, parākhaco, khopojana kāyāotao verasa ||

Excerpts

«Beginning: »

❖ oṃ namo brahma[ṇe] nama[ḥ] ||

upākra(!)masnānavidhiḥ ||

gaṃgamṛttikā gomaya śraṣapa(!) durvvā kuśa apāmārga mṛttikā || tila java akṣata durvvāpuṣpa thvate limisate(!) || gaṃdhā | prakṣālya pānipādo(!) kośovagraho(!) baddhaśiṣī(!) jajñopavīta ācamya || thvanaḥ +lā laṃkhvana hole || ( fol. 1v1–4)

oṃ namo brahmaṇe ||

oṃ svastinā mimītāma aśvinā bhagaḥ svasti te vyaditinarvvaṇaḥ

svasti pūṣā asurā dadhātu naḥ svastir dyāvā pṛthivī sucetunāḥ ❁❁ || 1 ||

svastaye vāyum upavvruvāmahaṃ somaṃ svasti bhuvaṇa(!)sya yaspatiṃ ||

bṛhaspati sarvagaṇaṃ svastaye ❁❁ svasta[[ya]] ādityā so bhavaṃtu naḥ || 2 ||

(exp. 23, fol. 1v1–3)

«End: »

iti pāvamāni || tṛti(!)yasnāna || jalana(!) jalamadhye || āyaṃ gau || oṃ gaṃdhadvāreti || śugaṃdhena aṅga(!) lepayet || oṃ drupadādiva || prāṇāyāma || gāyatrī || || || || saṃdhyāṃ kṛtvā || oṃ vibhrāt || oṃ sahasraśīrṣā || oṃ yajjāgrati || || oṃ maṇḍalabrāhmaṇa || || (exp. 21, fol. 11r1–4)

śivo nāmāisi svadhitis te pitā namaste astu mā mā hi guṃ sīḥ

nivarttayāmyāyuṣannādyāya prajananāyarāyaspoṣāya suprajāstvāya suvīrjyāya || 8 || ❁ || (exp. 49t, fol. 26v2–4)

«Colophon: »

iti snānavidhiḥ || ○ || śubham astu sarvadā || (exp. 21, fol. 11r4)

iti ṣaḍaṃgā samāptāḥ || ○ ||

catu[ḥ]svasti paṭhet || oṃ svasti na īndro bṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |

svasti na[s]tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir ddadhātu ||

sarva guṃ śāntiḥ samā śāntiredhi[ḥ] || ○ || ❁ || śubha || śreyo ʼstu samvat 667 bhārddapadamāśya(!) śuklapakṣa aṣṭamyāṃ tithau jaiṣṭhanakṣatre viskaṃbhayoge aṃgāravāsare saṃpūrṇadine || śubha || ○ || (fol. 26v4–27v4)

Microfilm Details

Reel No. A 1156/27

Date of Filming 26-11-1986

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-02-2010

Bibliography