A 1160-6 (Mānavadharmaśāstra)Nāradasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1160/6
Title: (Mānavadharmaśāstra)Nāradasaṃhitā
Dimensions: 32.5 x 4.2 cm x 133 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 500
Acc No.: NAK 1/1231
Remarks:


Reel No. A 1160-6 Inventory No. 98533

Title Nāradasaṃhitā

Author Maṇika

Subject Nyāyaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari (bhujimola)

Material palm-leaf

State Incomplete, fols. 1–10 are missing.

Size 32.5 x 4.2 cm

Binding Hole rectangular, in the middle

Folios 134

Lines per Folio 4–5

Foliation figures in the right-hand margin on the verso

Scribe Luntabhadra Vajrācārya

Date of Copying NS 500

Place of Deposit NAK

Accession No. 1/ 1231

Used for Edition :yes

See Vajracharya 1987

Manuscript Features

Excerpts

Beginning

di dhāre kalaṃtra tāṃṅa biya vyavahāra | kāyikāvṛddhi dhāya,

māṃsaṃ prati kalaṃtra yāṅatā vyavahāra | kālikāvṛddhi dhāya |

raṇiyāna thama anumatana ābhāsarapaṃtā kalantra kāritāvṛddhi dhāya || ja(2)vayāṅu java dvayakaṃtā kalaṃtraṃ | cākalavṛddhi dhāya || o ||

ṛṇānāṃ sarvabhaumoya meṣavṛddhirudāhṛtaḥ |

deśācāravidhistva nyāyatrārṇṇamava tiṣṭhate ||

thvate petāpari kalaṃtara (3) pithivīchivuṃ khyāti juva varttarapo vyavahāra | thvatesa kuṭala vyavahāra 〇 deśādeśācāratheṃ juro: || o || (fol. 11r1–3)

End

āyas aṅkārayet pātran tāmram vā ṣoḍa(3)śāṅgulaṃ |

caturaṃgula khātantu mṛnmayāṣvāpi maṇḍalaṃ ||

pu〇rayet ghṛtatailābhyāṃ palair vviśatibhis tu tat |

sutapte nikṣipet tatra suvarṇṇasya tu (4) māṣakam ||

aṅguṣṭhāṅguliyogena uddharan taptamāṣakam |

karāgranna punavvastu visphoṭaś ca na jāyate ||

śuddho bhavati dharmeṇa pitāmaha vaco yathā |

pradeśi(142v1)nīn tataś cāsya parīkṣayuḥ parīkṣakāḥ ||

yadi vispheṭikā tasya yad vāgavinya śuciriti pitāmahaṃ ||

ñaṃnavu teva sijalanavu teva dvālacā thoye jimakhūtāṃ(2)gili dhaṃñake peṃaṃguli kovaṃñake, kaṃdvālavuṃ teva | thaithaṃ〇ñe ghyaravo sovona nīya pala | thva kāñakeṃtāsa maṃsachi luṃguhriyā yāṅatā du(3)chauṅatā, lāhāthana vāla kāyake | maṃtra juko hṅāthauvu juroṃ 〇 | thva netā śavadasavu lāhāthasa gvala gāsyaṃ puye maphorā juraṃ tyāka | puṃkva 〇〇〇Ṅ〇

rā juraṃ (4) bukva ||     ||

taptamāsaprakaraṇaṃ samāptaṃ || o || (fols. 142r2–142v4)

«Sub–colophons:»

rīṇādānaprakaraṇaṃ samāptaḥ || o || (fol. 29r2)

upanidhiṃnāma vivādaṃ samāptam | (fol. 30v1)

saṃbhūyotthānanāma vivādapadaṃ samāptaṃ || o || (fol. 32v1)

dattāpradānikaṃnāma vivādapadaṃ samāpta〇ḥ || o || (fol. 33r3)

aśuśrūṣābhyupetaṃnāma paṃcama vyavahārapadaṃ samāptam || o || (fol. 40v1)

vetanasyānapākarma ṣāṣṭha vyavahārapadaṃ samāptaṃ || o || (fol. 44r3)

asvāmivikrayonāma dviprabhedaḥ saptama vyavahārapadaṃ samāptaṃ ||   ||

(fol. 45v5)

vikrīyosaṃpradānam aṣṭama vyavahārapadaṃ samāptam || o || (fol. 48r1)

krītvānuśaya ityevaṃ navamaṃ vyava〇hārapadaṃ samāptaṃ || ۞|| (fol. 50v3)

samayasyānapākarma daśamaṃ (52v1) vyavahārapadaṃ samāptam || ||

(fol. 52r5–52v1)

kṣetrasīmā vivā(3)dapadaṃ samāptaṃ || ۞|| (fol. 60v2–3)

strīpuṃsayogasajñannāma vivādapadaṃ samāptaṃ || o || (fol. 84r4)

dāyabhāgaṃnāma vivādapadaṃ samāptam || o || (fol. 96r1)

sāhasannāma vivādapadaṃ samāptaṃ || o || (fol. 100v2)

vākpāruṣyadaṇḍapāruṣyaṃnāma vivādapadaṃ samāptaṃ ||     || (fol. 107r1)

dyutasamāhvayaṃ samāptam ||      || (fol. 108r3)

prakīrṇṇakaṃnāma vivādapadaṃ 〇 samāptam || o || (fol. 118v2)

nādara(!) proktāyāṃ (129r1) caurapratiṣedhaṃnāma prakaraṇaṃ samāptaṃ || || (fols. 128v4–129r1)

iti mānavadharmaśāstre nāradaproktāyā saṃhitāyāṃ vyavahā(140r3)raprakaraṇaṃ nāma samāptam || o || (fol. 140r2–3)

Colophon

idam alpadhiyāṃ nṛṇāṃ durvijñayaṃ padoditaṃ |

nāradīyaṃ yad astīha nyāyaśāstraṃ mahārthavat |

tasye yaṃ li(143r1)khyate ṭīkā spaṣṭā naipāla bhāṣayā |

imāṃ vijñāya bhūpādyāś carantu nyāyavatmanā ||

iti mānavanyāyaśāstre nāradaproktāyāṃ saṃhi(2)tāyāṃ nyāyadharmapadāni samāptāni ||

nepāle sthitirājamallanṛpatir bhūpālacūḍāmaṇis

tasyāmātyavaro'rthi kalpavi(3)ṭapī sannītivārānidhiḥ |

tasyārtha maṇikābhidhena kṛtinā nepālavācā kṛṭā

ṭīkā nyāyavikāsinī suviditā brahmokta dharmasmṛteḥ ||

dhīmāś candanavarmasūnur amalaprajñā prabhāvas phu[[ra]]n

nītis parddhita rokanāyakagurur mantrīndracūḍāmaṇiḥ |

jīyāt sarvvaguṇāśrayāmalayaśā mantraprabhā(143v1)bhāsvarā,

mantrī śrījayataḥ kṛpārddhahṛdayaḥ sarvvārthikalpadrumaḥ ||

śrīnepālikavatsare khakhaśare pakṣe śite phālguṇe māse

cāgnitithau girāpratidina (2) bhaktāpurīpaṭṭane |

rājya śrīsthitirājamallanṛpate rājalla〇devīpateḥ

śrīmannyāyavikāśinī suviditā sampūrttināgādi yaṃ || || (3)

likhitā luṃtabhadreṇa vajrācāryeṇa dhīmatā |

mantrīṃdra jayata〇syārthe spaṣṭe yaṃ nyāyaṭippiṇī ||

svasti śrīnepālikasamvatsare 500 phā(4)lguna śukla tṛtīyāyāṃ guruvāsare śrīśrījaya sthitirājamalladevasya vijayarājye bhaktapure amātya jayatavarmaṇaḥ puṣtakam idam alekhi śrī(144r1)kīrttipuṇyamahāvihārādhivāsinā sākyabhikṣu vajracārya śrīluntabhadreneti ||     ||

śubham astu sarvva jagatām ||

śrīmān amātya jayato ripumaṃ(2)trimantra

prauḍhābuda prasaravisphuraṇo ruvāyuḥ |

svasvā〇mikārya paripālana vāyusūnu

poyāt prajāḥ nijasutān iva sarvvadeva || o || (fols. 142v4–144r2)

Microfilm Details

Reel No. A 1160/6

Date of Filming 30-12-1986

Exposures 183

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.10r, 17v–18r, 23v–24r, 36v–37r, 121v–124r,

three exposures of fols. 25v–27r, 33v–34r, 47v–48r, 53v–55r, 75v–77r, 85v–86r, 110v–11r,113v–114r, 140v–141r

four exposures of fols. 98v–99r, 139v–140r

Catalogued by KT/JM

Date 17-09-2007

Bibliography

vajracharya, Shanta Harsha

1987Nyāyavikāsinī. Kathmandu. Nepālabhāṣā pariṣad. NS 1107.