A 1160-8 Parāśaradharmaśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1160/8
Title: Parāśaradharmaśāstra
Dimensions: 33.7 x 4.8 cm x 33 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 1/1473
Remarks:

Reel No. A 1160-8

Title Parāśaradharmaśāstra

Subject Dharmaśāstra

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33.7 x 4.8 cm

Binding Hole 1, left of the centre

Folios 34

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1473

Manuscript Features

The foliation on the second folio, which is blurred and has been rewritten by a later hand as 2, is wrong. The second last folio (no. 27) is covered with another text and ends: iti maṃgalapūjā samāpta(!) || , the last folio is filled with stanzas.

In the beginning five extra folios are found, the first three and last two of which belong together. The first begins:

❖ tilayātrapūjā || aghorena(!) kṛtakarāṅgaṃ nyāsaṃ kṛtvā || arghapātrārccanaṃ || ātmapūjā ||

The fourth begins: ❖ kaliṅgadesaśaṃjāta visākha kāsyapānvaya | kṣatriyorudevatyaṃ divākaraḥ(!) namo stu te || 1 ||

Excerpts

Beginning

oṃ namo gaṇapataye ||

athāto himaśailāgre | devadāruvanāśraye |
vyāsam ekāgram āsīraṃ(!) | riṣaya(!) pṛcchati ddhārmmikaṃ(!) |
mānuṣāṇāṃ hitaṃ ddharmma(!) varttamānaṃ kalau yuge |
śaucā(cā)raṃ yathāsaktyād(!) vada satyavatīsuta |
yaṃ śrutvā riṣir vvākyaṃ |<ref>unmetrical</ref> vyāsaḥ dīptārkkasannibhaṃ(!) |
pratyuvāca mahātejā(!) | śrutismṛtivisāradaḥ |
yady ahaṃ sarvvatatvajas(!) tathāpi kathāyāmy(!) ahaṃ |
asmākaṃ pitṛ(!) pṛcchāmaḥ | iti vyāsaḥ sthito grataḥ |
tatas tu riṣayas sarvvā(!) ddharmma(!)tatvārthakāṃkṣiṇa(!) ||
riṣi(!) vyāsaṃ puraskṛtyāgatā badarikāśramaṃ || 1 ||
nānāvṛkṣasamākīrṇṇaṃ | phalapuṣper(!) alaṃkṛte(!) |
nadīpraśravaṇānekai(!) | puṇyatīrthopaśobhitaṃ ||
mṛgapakṣitinādyā(!)ghaiḥ | devatāyatanādhṛte |
yakṣagandharvvasiddhaiś ca | nṛtagītaratākule |
tasmiṃ(!) (fol. 1v1-5)

<references/>

Sub-Colophons

iti parāśaradharmaśāstraṃ(!) dvitīyo 'dhyāya(!) || || (fol. 7v4)

iti parāśaradharmaśāstraṃ caturtho dhyāyaḥ || || (fol. 9r4)

iti parāśaradharmaśāstraṃ pañcamo dhyāya || || (fol. 11r5-11v1)

iti parāśaradharmaśāstraṃ ṣaṣṭho 'dhyāyaḥ || (fol. 14r2)

iti pārāśara(!)dharmaśāstraṃ śaptamo dhyāya || || (fol. 17r5)

iti parāśaradharmaśāstraṃ aṣṭamo dhyāya || || (fol. 18v5-19r1)

etc. etc.

End

ye paṭhanti narāś caiva | śṛṇute ye bhāṣitātmana(!) |
te pi pāpaviśuddhā⁅tmā nānya⁆+ pi kadā cana ||
nandati pitaras tasya nṛtyati ca pitāmahā |
prapitāmahāś ca gāyaṃte | ('granthi)ye(?) gṛham āgate |
kṛtayuge mānavo dharmmo ⁅tretāyāṃ⁆ gautamaḥ smṛtaḥ |
dvāpare sakhaṃ likhita(!) | kālau(!) parāśara | smṛta || (fol. 26v3-5)

Colophon

iti pārāsaram dharmmasāstre dvādasamo dhyāyaḥ || || yādṛśaṃ pustakeḥ (fol. 26v5)

Microfilm Details

Reel No. A 1160/8

Date of Filming 30-12-1986

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 25-10-2012