A 1161-3 Yogayājñavalkya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1161/3
Title: Yogayājñavalkyārghasamuccaya
Dimensions: 29.4 x 4.3 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/696
Remarks: subject uncertain;


Reel No. A 1161-3

Inventory No. 107943

Title Yogayājñavalkya

Remarks = A 51/12

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.4 x 4.3 cm

Binding Hole 2

Folios 49

Lines per Folio 6

Foliation Figures in the left margin of the verso

Date of Copying Nepala Saṃvat 144 (~1024 CE)

Place of Deposit NAK

Accession No. 5-696

Manuscript Features

Six folios with another text are added at the end.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

⁅mithila⁆sthaṃ mahātmānaṃ sarvvayogeśvareśvaram |
bhagavān yājñavalkya(ṃ) (tu) munisaṃ⟪..⟫⁅ghai⁆s samāvṛtaṃ ||

janakādyair nnṛpavaraiḥ śiṣyaiś cānyair mumukṣubhiḥ |
yogasiddhais tathānyaiś ca samvṛtaṃ brahmavādibhiḥ |

tattrā(!)sīnaṃ munivaraṃ dhyānayogaparāyaṇam |
(sarvva)saṃśa(ya)cchettāraṃ (brahma)kalpaṃ mahāmuni ||

taṃ pṛcchanti mahātmānam ṛṣayas saṃśritavratāḥ |
saṃsārataraṇārtthāya (guhyaṃ) (brahma) sanātanam ||

bhagavan sarvvayogesa brūhi naḥ saṃśayo mahān |
yaḥ sāraṃ sarvvavedānām vedāntānān tathaiva ca ||

siddhāntānāñ ca sarvveṣāṃ smṛtīnāñ ca mahāmune |
caturddasānāṃ vidyānāṃ yas tu sāraḥ prakīrttitaḥ ||

ātmajñānaṃ paraṃ yac ca yaṃ jñātvāmṛtam asnute |
oṃkāro vyāhṛtis(!) caiva gāyattrī saśirās tathā || (fol. 1v1-5)


«Sub-Colophons»

End

upasthānasya homānām ātmayajñasya yo vidhiḥ |
vidyāvidyāvicārañ ca trayīvidyātiśaṃsanam ||

tat sarvvam muninā prokta(!) viprāṇāṃ hitakāmyayā |
ya idaṃ dhārayed vipra adhītya vimṛseta yaḥ ||

sarvvāṇi bhūtāni samāntarāṇi sarvveṣu bhūteṣv iva m antarastham |
paśyanti ye yogavido manuṣyās teṣām pradeyan na tu yo nyathāsya ||

yathā hi bharato varṇṇe varttayanty ātmanas tanum | nānāvidhāni rūpāṇi tathātmā kurute tanum || || (fol. 43v1-4)

Colophon

iti yogayājñavalkye sarvvayogasamuccayaḥ samāptaḥ || || samvat a pta pta aśvinakṛṣṇapañcamyāṃ likhitaṃ samāptam iti || (fol. 43v4-5)

Microfilm Details

Reel No. A 1161/3

Date of Filming 01-01-1987

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks Folios 1 to 5 have been filmed at the end.

Catalogued by AM

Date 23-11-2010

Bibliography