A 1161-5(1) Saroja(kalikā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1161/5
Title: Saroja[kalikā]
Dimensions: 46 x 5 cm x 20 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 1/1077
Remarks: script B?


Reel No. A 1161-5

Inventory No. 101995

Title Sarojakalikā

Author Bhāsvan

Subject Dharma

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 46.0 x 5.0 cm

Binding Hole 1, in the centre

Folios 20

Lines per Folio 4

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

The text breaks off in the second line of the last folio. Therefore the manuscript appears to be complete, though the text is not. In the beginning we find six additional folios (prakīrṇapattrāṇi), which are largely illegible and broken.

Excerpts

Beginning

oṃ namas tasyai ||

bhāsvatā kaviratnena prayatnena sphuṭīkṛtā |
sarojakalikā bhāti śrutistrīkarṇṇabhūṣaṇaṃ ||

atha śrāddhadharmmavyavasthā || hārītaḥ ||

na tatra vīrā jāyante nārogā na śatāyuṣaḥ |
na ca śreyo dhigacchanti yatra śrāddhaṃ vivarjitaṃ ||

api mūlaphalair vvāpi tathāpy udakatarpaṇaiḥ | avidyamāne kurvvīta naiva ⟪śrā śra⟫ śrāddhaṃ vivarjayet ||
ādyaḥ(!) prajān(!) dhanaṃ vidyāṃ svarggaṃ mokṣasukhāni ca |
prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ ||

atha śrāddhadharmmavyavasthā ||

adhvanīno bhaved aśvaḥ punarbbhojī tu vāyasaḥ |
homakṛnn atra rogī syāt pāṭhād āyuḥ prahīyate |

dānaṃ niḥphalatām eti pratigrāhī daridratāṃ |
karmmakṛj jāyate dāso maithunī śūkaro bhavet || (fol. 1v1-2r1)


End

manuḥ

bhūmiṣṭham udakaṃ śuddhaṃ gandhavarṇṇarasānvitaṃ |
keśāsthiśavaviṇmūtrasa(ṃyo)gair ujjhitaṃ yadi ||

bṛhaspatiḥ ||

+++++++++++++ nena ca |
gavāṃ mūtrapurīṣaiś ca śuddhyanty āpa iti sthitiḥ ||

āpastambaḥ ||

vāpīkūpataḍāgeṣu dūṣiteṣu viśodhanaṃ |
ghaṭānāṃ śatam uddhṛtya pañcagavyaṃ tataḥ kṣipet ||

ajā gāvo mahiṣyaś ca brāhmaṇī ca pra(sū)tikā |
daśarātreṇa śuddhyanti bhūmiṣṭhañ ca navodakaṃ ||

atha pakvānnaśuddhiḥ ||

bhuñjataś cāpi yac cānnaṃ makṣikākeśadūṣitaṃ |
nava (fol. 13v3-14r2)



Microfilm Details

Reel No. A 1161/5

Date of Filming 01-01-1987

Exposures

Used Copy Kathmandu

Type of Film positive

Catalogued by AM

Date 24-11-2010