A 1161-6 Saurasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1161/6
Title: Saurasaṃhitā
Dimensions: 30 x 4.5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 169
Acc No.: NAK 1/1231
Remarks:


Reel No. A 1161-6 Inventory No. 102243

Title Saurasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 4.5 cm

Binding Hole 1

Folios 32

Lines per Folio 5–6

Scribe Uddaiyāvāka

Date of Copying NS 69 āśvinakṛṣṇa 13

Place of Copying Nīlīśālā

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1231

Used for Edition yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kārttikeya uvāca ||

bhaga〇vān devadeveśa anādi parameśvaraḥ (!) |

samākhyātaṃ tvayā sarvvaṃ vāgmayaṃ sacarācaram ||

ādityasya sureśāna saṃśayo dyāpi me mahān |

ādau tasya 〇 namaskāra anyeṣān tadanantaram ||

sarvvais tu kriyate deva brūhi tat kena hetunā |

kaḥ (!) eṣa deva āditya (!) kuto jāta kim ucyate ||

kathayasva yathānyāyaṃ 〇 sāṃpradā (!) me maheśvaraḥ ||

īśvara uvāca ||

noktapūrvva (!) tvayā vatsa gopitā saurasaṃhitā |

tantre tu bāthule sā tu rahasyaṃ na prakāśitāḥ || (fol. 1v1–4)

End

svanāma mūlamantreṇa sampuṭīkṛtya buddhimān |

japen mṛtyuñjaye (!) hy eṣa kālapāśanivāraṇam ||

dviguṇaṃ mūlamantrasya yeṣa mantrakriyā bhavet |

karoti sarvvakarmāṇi svecchayā sādhako matiḥ ||

eṣa (!) te kathitā skanda saṃhitātīva durlabhā |

śiṣyāṃ parīkṣayitvā tu dātavyā tu na cānyathā ||

śiraḥ kṛtvā dharaṇyāṃ vai hṛṣṭas tuṣṭaḥ ṣaḍānana |

k.ṛtāñjalipuṭo bhūtvā devadeva (!) prasādhayet ||

tvatprasādāt kṛtārtho’haṃ kṣantavyaṃ me sureśvaraḥ (!) || (fol. 32r1–4)

Colophon

iti bāthule kriyāpāde saurasaṃhitāyāṃ prayojanatilakasamābhidhānadaśamaḥ paṭalaḥ samaapta.h|| ○ ||

asya granthapramāṇasya 〇 nipunaṃ paripiṇḍitaṃ |

saptaśatika (!) saṃlekhya sauratantram idaṃ śubham iti || ○ || samvat 69 aśvinikṛṣṇadivātrayodaśyām śrīnīlī〇śālāyāṃ nivāsinaḥ Uddaiyāvākasya yad atra puṇyaṃ tad bhavatu mātāpitṛpūrvaṃgamena ṣaḍgatisaṃsāragatānāṃ sarvvasattvānāṃ sarvaduḥkhopa〇śāntaye anena likitapuṇyena pṛthivīsarvvasasyasampattir bhavati kalikalahapraśāntaye | (fol. 32r4–v2)

Microfilm Details

Reel No. A 1161/6

Date of Filming 01-01-87

Exposures 40

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-03-2005

Bibliography