A 1161-8 Smṛtiparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1161/8
Title: Smṛtiparibhāṣā
Dimensions: 36.6 x 3.7 cm x 71 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 388
Acc No.: NAK 1/1077
Remarks:


Reel No. A 1161-8

Inventory No. 102944

Title Smṛtiparibhāṣā

Author Vardhamāna

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 36.0 x 4.0 cm

Binding Hole 1, in the centre

Folios 71

Lines per Folio 4

Foliation figures in the left margin of the verso

Scribe Padmakara, Mādhavaśarman

Date of Copying Lakṣmaṇa Saṃvat 388 (~1507 CE)

Place of Copying Nāhoṃsagrāma

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

Folio numbers 32, 43 have been given twice.

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

sādharmmyaṃ yatra sarvveṣāṃ vaidharmmyañ cāpi sarvvataḥ |
pāre vāṅmanasa(!) viṣṇuṃ taṅ kathañ cid upāsmahe ||

atha sārvvatrikī(!)paribhāṣā || tatra viṣṇuḥ

snāto dhikārī bhavati daive pitryye karmmaṇi |
paritrāṇān tathā japye dāne ca vidhideśite ||

paritrāṇāṃ mantrāṇāṃ mantraḥ pavitram ucyata iti sūtrakāraracanāt |

āgneyapurāṇe ,

snānānām atha sarvveṣāṃ vāruṇe na ca mānavaḥ |
karttum arhati karmmāṇi vidhivat sarvvadā dvijaḥ |

asāmarthyāc charīrasya kālaśaktivyapekṣayā |
mantrasnānādayaḥ pañca eka icchanti sūrayaḥ | (fol. 1v1-4)


«Sub-Colophons»

atha saṅkrāntinirṇṇayaḥ || (fol. 26r1)

atha grahaṇanirṇṇayaḥ || (fol. 31r2) <ref name="ftn1"> The number 31 has been given twice. This quotation is taken from the second folio numbered as 31.</ref>

atha tithir dvedha(!)vyavasthā || (fol. 35v4)

atha vrateti karttavyatā || (fol. 48v1)

atha sāmānyavratāni || (fol. 53v4)

atha dānam || (fol. 59v3)


End

viṣṇuḥ

arddhaprasūyamānā gauḥ pṛthivī tām alaṅkṛtām |
brāhmaṇāya datvā pṛthivī phalam avāpnoti ||

aṅgirāḥ

gaur ve(!) rke va(!) dātavyā śrotriyasya viśeṣataḥ |
sa hi tārayate pūrvvān sapta sapta ca sapta ca ||

nandipurāṇe

apātreṣu ca gaur ddattā dātāraṃ narakaṃ nayet |
..(nai)kaviṃśatiyutaṃ grahītārañ ca pātayet |

vidhinā tu yadā dattā pātre dhenuḥ sadakṣiṇā |
dātā tārayate jantūn kulānām ayutaiḥ śataiḥ |

ayutaiḥ śatair iti sahārthe tṛtīyāṃ |

pātrāṇy ādhyātmikī mukhyā viśuddhāś cāgnihotriṇaḥ |
devatāś ca tathā mukhyā godānaṃ hy etad uttamam || (fol. 68v1-4)


Colophon

iti mahāmahopādhyāyaśrīvarddha[[māna]]kṛtā smṛtiparibhāṣā samāptā || || lasaṃ 388 śrāvaṇakṛṣṇaikādaśyāṃ śukre , nāhoṃsagrāme śrīpadmakaraśrīmādhavaśarmmabhyāṃ likhitam idaṃ pustakam iti ||

triṃśadaṅgulam ekāgraṃ khādiraṃ khaḍgam uttamaṃ |
serudhārāgrasam(pa)nnaṃ ..m āhur ddaiśikottamāḥ || <ref name="ftn2">After the colophon some text is added by another hand.</ref>(fol. 68v4-69r2)


Microfilm Details

Reel No. A 1161/8

Date of Filming 27-02-1981

Exposures

Used Copy Kathmandu

Type of Film positive

Catalogued by AM

Date 16-11-2010


<references/>