A 1162-11 Kātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1162/11
Title: Kātantra
Dimensions: 33.4 x 4.3 cm x 64 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/2426
Remarks:


Reel No. A 1162/11

Inventory No. 96268

Title Kātantra with Durgavṛtti

Remarks

Author Śarvavarman, Durgasiṃha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.4 x 4.3 cm

Binding Hole(s)

Folios 64

Lines per Page 5

Foliation figures on the middle of the right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/2426

Manuscript Features

Excerpts

«Beginning»

oṃ namo vītarāgāyaḥ(!) ||

devadevaṃ praṇamyādau sarvvajñaṃ sarvvadarśinaṃ |

kātantrasya pravakṣyāmi vyākhyānaṃ śārvvavarmmikaṃ || 1||

siddho varṇṇasamāmnāyaḥ |

siddhaṃ khalu varṇṇānāṃ samāmnāyo veditavyaḥ | na punar anyathopadeṣṭavya ity arthaḥ siddhaśabdoʼtra nityārtho niṣpannārthaḥ prasiddhārtho vā yathā siddham ākāśaṃ siddham annaṃ kāmpilye siddhaḥ iti varṇṇā akārādayaḥ | teṣāṃ samāmnāyaḥ pāṭhakramaḥ || 2 ||

tatra caturddaśādau svarāḥ ||

tatra tasmin varṇṇasamāmnāyaviṣaye ādau ye caturddaśavarṇṇās te svarasaṃjñakā bhavanti || (fol. 1v1–2r1)


«End»

karttari ca ||

karttari ca kārake liṅgāt tṛtīyā bhavati devadattena kṛtaṃ chātreṇa kṛtaṃ || 33 ||

kālabhāvayoḥ saptamī ||

kālabhāvayor viśeṣaṇayor liṃgāt saptamī bhavati || śaradi puṣpaṃti saptacchadāḥ || goṣu duhyamānāsu gataḥ dugdhāsv āgataḥ kālabhāvayor iti kiṃ || yo jaṭābhi⁆ḥ sa bhuṃkte || yo bhoktā sa devadeva iti || (fol. 59v3–5)


«Colophon»

Microfilm Details

Reel No. A 1162/11

Date of Filming 06-01-1987

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RT

Date 11-09-2013

Bibliography