A 1162-7 Vyañjanadhātubheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1162/7
Title: Vyañjanadhātubheda
Dimensions: 31.8 x 4.7 cm x 2 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/382
Remarks:


Reel No. A 1162-7 Inventory No. 106787

Title Vyañjanadhātubheda

Author

Subject Nāṭyaśāstra / Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.8 x 4.7 cm

Binding Hole 1 in centre-left

Folios 2

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-382

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo vāgīśvarāya ||

nāgānandanāṭake vyaktaṃ vyañjanadhātunā daśavidhenāpy atra labdhāmuneti |

kalādi bhedair ddaśavidho vyañjanadhātuḥ | kala ādi (!) yeṣā (!) bhedānān te daśavidho vyajñanadhātur bbhavatīti vijñeyaḥ | ādigrahaṇāt talādiḥ | yathāha bharataḥ | kalatalaniṣkoṭitoddiṣṭāvamṛṣṭānusvanitapuṣpabindurephānuba(ndha)jo daśavidho vyañjanadhātur iti || ○ ||

athaiṣām anayānupūrvyā lakṣaṇam āha ||

tatrāṅguṣṭhābhyām adhoghatibhyām ekasvaravādy adhogatiḥ kalaḥ | tatreti daśānāṃ madhye tu kalalakṣaṇaṃ niścīyate | aṅguṣṭhābhyāṃ pracāro ʼdhogatibhyām adhomukhapreraṇaḥ yuktābhyāṃ ekaśvaravādī prahāradvayenāpy ekasvaranādaniṣpādanaṃ kalākhyo vyañjanadhātubhedo bhavatīti veditavyaḥ ||

(fols. 1v1–5)

End

atha bindo (!) || gurvvakṣarakāleka(!)tantrīkṛto binduḥ gurvvakṣarasya yaḥ kālas tasminn ekatantrīprahāro biddhākhyo(!) vyañjanadhātubhedo vijñeyaḥ || ○ ||

atha rephasya || kalavad ṛrddha(!)gatī rephaḥ || tatrāṅguṣṭhābhyāṃ adhogati(bhyām e)kaśvaravādy adhogatiḥ kala ity uktaḥ kalavad ity atideśas ta (!) adhogatir uktāḥ (!) | iha tu tadvad ūrddhagatir ūrddhapreraṇaṃ | anena viśeṣeṇa rephākhyo vyañjanadhātubhedo vijñeyaḥ || ○ ||

athānubandhasya || pūrvvavad anubandha iti pūrvvavad yathāvistāradhāto (!) vyāsasamāsād anubandha ity uktaḥ | evam ihākhyo vyañjanadhātubhedo vijñeyaḥ ||

(fol. 2r3–v1)

Colophon

iti vyañjanadhātubhedaḥ samāptaḥ || (fol. 2v1–2)

Microfilm Details

Reel No. A 1162/7

Date of Filming 05-01-87

Exposures 7

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 27-11-2005

Bibliography