A 117-2 Suvarṇaprabhā(sasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/2
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 46.5 x 20.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/244
Remarks:


Reel No. A 117-2

Title Suvarṇaprabhā(sasūtra)

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46.5 x 20.5 cm

Folios 36

Lines per Folio 11–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation suvarṇa and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 3/244

Manuscript Features

Excerpts

Beginning

oṃ namaḥ sarvabuddhabodhisatvebhyaḥ ||

oṃ namo bhagavate āryyaśrīprajñāpāramitāyai ||

tadyathā || oṃ śrutismṛtigativijayesv āha || śrutaṃ mayaikasamaye gṛdhrakūṭe tathāgataḥ || vijahāradharmadhātau gaṃbhīre buddhagocare || bodhisatvasmuccayayā mahākuladevatayā || śriyā ca mahādevatayā || dṛḍhayā ca mahāpṛthivīdevatayā || evaṃ pramukhābhir mahādevatābhir anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoraga-manuṣyāmanuṣyaiḥ sāddhaṃ(!) || (fol. 1v1‒3)


End

atha bhagavān āsanād vyutthāya brahmasvareṇāvocat || sādhu 2 kuladevate śāstā dadāmi sādhu 2 kuladevate punaś ca sādhv iti || idam avocad bhagavān āttamanās te ca bodhistvā mahāsatvāḥ bodhisatvasamuccayā kuladevatā sarasvatīmahādevīpramukhā sā ca sarvāvatī parṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam atpanandann(!) iti || (fol. 36v5–8)


Colophon

āryyaśrīsuvarṇaprabhāsottamaḥ sūtrendrarājaḥ samāptaḥ || || ||

ye dharmmā hetuprabhāvā hetus teṣāṃ tathāgataḥ hy avadat

teṣāñ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||

anena saddharmarasāmṛtena sarvajñabhāsvadvadenodbhavena ||

kleśānalaprahvalitāturāsu prajāsu duḥkhapraśamo stu nityaṃ || ||

śubham astu sarvajagatāṃ || (fol. 36v8–9)


Microfilm Details

Reel No. A 0117/02

Date of Filming not indicated

Exposures 40

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 20-12-2010