A 117-3 Piṇḍapātrāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/3
Title: Piṇḍapātrāvaāna
Dimensions: 25 x 9.5 cm x 21 folios
Material: paper
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha, Avadāna
Date:
Acc No.: NAK 3/290
Remarks:


Reel No. A 117-3

Title Piṇḍapātrāvadāna

Subject Bauddha

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 9.5 cm

Folios 21

Lines per Folio 7

Foliation figures in the middle right-hand of the verso

Date of Copying

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

Excerpts

Beginning

namo buddhāya || |

viharati kanakādrau śākyasiṃho munīndro ’parimitasurasaṃghaiḥ sevyamāno janoghaiḥ |

kuvalayadalanetro lakṣaṇair yuktagātraḥ sma bhavadhitaṭasthaḥ(!) sarvvaloke hitasthaḥ ||

sārddhaṃ dvādaśabhir bhikṣuśataiḥ pāramitāgataiḥ kṛtakṛtyair vvaśībhūtaiḥ

sarvajñajñānakovidaiḥ || niḥkleśair ājaneyais(!) taiḥ kṣīṇāśravair jitendriyaiḥ ||

(fol. 1v1–3)


Sub-colophons

iti piṇḍapātrāvadāne sugatāvadānoktanidānaparivarṇṇo nāma prathamaḥ || (fol. 5r2)

iti piṇḍapātrāvadāne mahāvastvavadānoktasaṃkṣiptadīpaṃkarotpannaparivarṇṇo nāma dvitīyaḥ || (fol. 6v4–5)


End

atha dīpaṃkaro nāthaḥ pratyuvāca nṛpeśvaraṃ || evaṃ satyaṃ mahāsatvabuddhaputro si saṃprataṃ || || evaṃ sadā tvayā rājan pūjanīyās sadājināḥ jinasyaiva prasādena jinarājo bhaviṣyasi || || eva⟪ṃ⟫m etadvidhānena deśayitvā narādhipaṃ || yathāgatas tathāyāto dīpaṃkaro munīśvaraḥ || ||

(fol. 21v4–6)


Colophon

iti piṇḍapātrāvadānaṃ || śubham astu || ||

ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ ||

hy avadat teṣāṃ yo nirodha evaṃvādī mahāśravaṇaḥ || ||

(fol. 21v6–7)

Microfilm Details

Reel No. A 117/3

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film negative

Remarks The title card photographed with the manuscript has a wrong title. This was reflected in the original record in the electronic title lists.

Catalogued by AN

Date 20-06-2011