A 117-4 (Buddhokta)Saṃsārāmaya(varṇana)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/4
Title: (Buddhokta)Saṃsārāmaya[varṇana]
Dimensions: 22.5 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 3/290
Remarks: A 940/2


Reel No. A 117-4

Inventory No. 60061

Title Buddhoktasaṃsārāmaya

Remarks

Author

Subject Bauddhakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 8.5 cm

Binding Hole 1 in the centre

Folios 6

Lines per Folio 8

Foliation in the left margin of the verso

Place of Deposit NAK

Accession No. 3-290

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīvajrasattvāya ||

sumerugirimūddhni ca, bodhisatvair jagadguruṃ |
kāśyapapramukhair buddhai, maitryādi ṣoḍaśas tathā ||
trayodaśabhir bhikṣuḥ śataiḥ śrāvakādyā gaṇai sahaḥ |
brahmādyā devatā sarvvaiḥ | siddhividyādharādayaḥ |
nāgā yakṣā piśācāś ca rākṣasāś ca mahoragāḥ |
ṛṣayo lokapālāś ca, śākyasiṃha puraskṛtaḥ ||
bhagavan sarvvasatveṣu, sthitisaṃhārakārakaḥ |
sarvvajña sarvvadarśī ca, sarvvasatvaikakālakaḥ ||
katham utpadyate lokaḥ, kathaṃ yānti kṣayaṃ kṣayāḥ |
saṃsārābdhimahāghore, uttīrṇañ ca kathaṃ yayau | etc. (fol. 1v1–5)

bhagavān uvāca ||
saptasaptativarṣāṇi, saptamāsā dināṇi ca |
upanayana yathā kāryyā, pitā putreṇa kāryet ||
grahamātṛkā puskṛtya, yathoktaṃ grahasādhane |
kṣurakarmmādikaṃ sarvvaṃ, sacailasnānam ācaret |
paṃcasārddhārddhikanavaśataṃ, candran dṛṣṭvā mahārathaṃ |
yathākulaviśeṣeṇa, siṃhādirathayogavit ||
gajāśvavṛṣabhaś caiva rathaṃ kuryyāt yathātathā |
brahmakṣatri tathā vaiśya,sūdrāś caiva tu varṇṇajā ||
sveṣṭadevaprayogena homaṃ kuryyāt yathāvidhi |
sarvagahaprasāntyarthaṃ yathāśakya dvijā dadet |
catukumbhodakasnāna,m āsirvvādā[[dyadhiṣṭhite]]⟪didhipet⟫ |
ratham ārūḍham utsāha putrapautreṇa cārayet ||
yathāyogena puruṣānāṃ, jātrāṃ kuryyāt mahotsavaṃ,
saṃghabhojya yathāśakya sahasracandra dṛśyate ||
vasuvarṣasamāpūrṇṇaṃ vasudhārārccanaṃ kuruḥ |
aṣṭau yakṣiṇī samāveṣṭa, aṣtau siddhiñ ca prārthayet ||
pū[[rvvo]]ktakṣurakarmmādi, devayajñāditarppaṇa |
pratiṣṭhā[[dya]]bhiṣekādi, adhikṛtya yathā bhavet |
padmacandrā samāroha pītakaṃ rūkaveṣṭitaṃ |
paṭṭabaṃdhakṛta mūrdhni, madhikṛtya sumaṃgalān |
putrapautrādi sarvveṣāṃ, arghan datvā tu pādayoḥ |
yathāyogyakulodbhūta, tatrāścāditakarmmakṛt |
ete karmmakṛta puṃsā, sarvadoṣavivarjitaḥ ||
sarvvapāpaparityakta divyadeho samo bhavet ||    ||
navanavativarṣāni māsāni ca dināni ca ||
bhīmaratha iti khyāta, śatāyu mānuṣasya caḥ ||
punarāyuvivadhyerthaṃm uṣṇīṣavijayārccaṇa |
caityagarbbha pratiṣṭhāpya ⟪balibalopahārakaṃ⟫ pūjayanta yathoktayā
snānadānādikaṃ sarvvaṃ pūrvvoktaṃ vidhi⟪vista⟫vistaraṃ |
homaṃ devārccanaṃ kuryāt pūrṇṇakuṃbhar alaṃkṛtaḥ ||
dvārārohanāttamaṃ, maṃgalānāṃ vādyam utsāhaṃ, nānāghoṣasumaṅgalāḥ |
kaumārī tatpanaṃ caiva, gaṇabhojyaṃ ca dāpayet |
śatāyu puruṣaś caiva punar āyu vivarddhate ||
puṇyaśarīrasaṃpannāḥ | mokṣamārga prajāyate |
sukhaṃ jīvatu jīvātmā paścāt prāptā divaṃ yayau ||    ||
iti buddhoktasaṃsārāmayas tṛtīyoddeśaḥ ||    || (fols. 3r5–4r4)

End

tathaiva pakṣatro pūrṇṇaṃ snānādikṣurakarmmaka |
govivāhādikaṃ caiva, homaṃ kuryyād yathāvidhiṃ ||
vṛddhapitāmahāś caiva prapitāmaha pitāmaha ||
vikalādyāt paścāt pitṛṣu dāpayet ||
varṇṇagaṃdhasamāyuktaṃ, khādyabhojyasamanvita |
puṣpadhūpavidhi caiva praṇmya sarvvagātrabhiḥ |
viprādi bhojayed icchā, nadyāṃ piṇḍaṃ pradāpayet |
nīvarttayed gṛhāṅgāni saryyādānaṃ yathāvidhiḥ |
gurave dakṣiṇāṃ datvā vastrādibharaṇottagaṃ |
āśīrvāda tato dadyāt sagotrai saha bhojanaṃ ||    ||
lokottarakṛtaṃ paścāt bhaktādipiṇḍapātaye ||
yathoktaṃ gaṇacakrādi dhūmāṃgārīsu śecayet ||
śeṣabalyārccaṇāṃteṣu dīpādiṃ dāpyate kila ||    || (fol. 6v1–6)

Sub-colophons

iti buddhoktasaṃsārāmaya prathamoddeśaḥ || 1 || (fol. 2v4–5)
iti buddhoktasaṃsārāmaya dvitīyoddeśaḥ || 2 || (fol. 3r5)
iti buddhoktasaṃsārāmayas tṛtīyoddeśaḥ ||    || (fol. 4r4)
iti buddhoktasaṃsārāmaya caturtho dhyāya || ○ || (fol. 4v6)
iti buddhoktasaṃsārāmaya paṃcamo dhyāya || ○ || (fol. 5r7)
iti buddhoktasaṃsārāmaya ṣaṣṭho dhyāya || ○ || (fol. 6r7)

Colophon

iti buddhoktasaṃsārāmaye saptamoddeśo dvādaśādhikaikaśataślokaṃ samāptaṃ ||    || (fol. 6v7)

Microfilm Details

Reel No. A 117/4

Date of Filming x

Exposures 9

Used Copy Hamburg

Type of Film negative

Remarks = A 940/2

Catalogued by DA

Date 11-01-2006