A 117-7 Apohasiddhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/7
Title: Apohasiddhi
Dimensions: 32.5 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/256
Remarks:

Reel No. A 117-7

Inventory No. 3891

Title Apohasiddhi

Remarks

Author Ratnakīrti

Subject Bauddha, Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 11 cm

Binding Hole(s) none

Folios 11

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title a.ha. and in the lower right-hand margin under guru

Place of Deposit NAK

Accession No. 5/256

Manuscript Features

This manuscript appears to be dependent on D 35-1, according to Mc Allister 2011.

Excerpts

Beginning

oṃ namaḥ śrīlokanāthāya ||   ||

apohaḥ śabdārtho nirucyate ||   ||

nanu ko yaṃ apoha nāma kim idaṃ anyasmād ayohyateḥ asmād vā anyad ayohyateḥ asmin vānyad ayohyata vyutpatyā vijātivyāvṛtaṃ bāhyam eva vivakṣitaṃ budhyākāro vā yadi vā, apohanaṃ apoha ity anyavyāvṛtimātraṃ iti traya pakṣāḥ || na tāvad ādimau pakṣau apohanāmnā vidher eva vivakṣitatvāt || antimo 'py asaṅgataḥ pratītibādhitatvāt tathā hi parvatodeśe vahnir asmīti, śabdī pratītir vidhirūpam evolikhaṃti lakṣate nānagnir na bhavati nivṛtimātram āmukhayaṃti || yac ca pratyakṣabādhitaṃ na tatra sādhanāntarāvakāśa ity atiprasiddhaṃ || (fol. 1v1–5)

End

vācya svalakṣaṇam upādhiyogaḥ sopādhir astu yadi kṛtivār astu buddheḥ || gatyantarābhāvāt || aviṣayetve ca vācakatvāyogāt || tatra || āyantayor nna samayaḥ phalaśaktihāner madhya py upādhivirahāṃ tritayena yuktaḥ ||   ||

tad evaṃ vācyāntarasyābhāvāt || viṣayavatvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṃ vācakatvam adhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhi ||   ||

śabdes tāvan mukhyam ākhyāyate 'rthas tatrāpohas tadguṇatvena gamya ||
artha caiko 'dhyāsato bhāṣato 'sthāpyāvācyas tattato naiva kacit || (fol. 11r6–v3)

Colophon

apohasiddhiḥ samāptā ||   ||

kṛtir iyaṃ mahāpaṇḍitaratnakīrttipādānām ||   ||

bhavatv apoha kṛtinā prapaṃco vastusvarūpāsphuraṇan tu marmma
tatrādṛḍhe sarvam ayatnaśīrṇa dṛḍhe tu sausthān nanu tāvataiva ||
saṃnpūrṇarātripraharadvayena kīrttir apoho likhita sukhena ||
trailokyadattena padātmaheto yatnād ato 'yaṃ parirakṣaṇīya ||   ||
śubham ||   ||   ||   || (fol. 11v3–5)

Microfilm Details

Reel No. A 117/7

Date of Filming not recorded

Exposures 17

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 23-10-2013

Bibliography

  • Haraprasād Shāstri (1989): Six Buddhist Nyāya Tracts in Sanskrit. Calcutta: The Asiatic Society.
  • Patrick Mc Allister (2011): Ratnakīrti's Apohasiddhi. A Critical Edition, Annotated Translation, and Study. Dissertation, Universität Wien, Philologisch-Kulturwissenschaftliche Fakultät.