A 117-8 Sāmānyasiddhidūṣaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/8
Title: Sāmānyasiddhidūṣaṇa
Dimensions: 32.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/256
Remarks: AN?

Reel No. A 117-8

Inventory No. 59735

Title [Sāmānyasiddhidūṣaṇadikprasāritā]

Remarks OR Sāmānyadūṣaṇadikprasāritā?

Author Paṇḍita Aśoka

Subject Bauddha, Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 11 cm

Binding Hole(s) none

Folios 6

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title sā.nya and in the lower right-hand margin under guru

Place of Deposit NAK

Accession No. 5/256

Manuscript Features

Excerpts

Beginning

(1v1) oṃ namo buddhāya ||   ||

vyā(pa)kan nityam ekañ ca, sāmāṃnyāṃ yaiḥ prakalpitaṃ
mohagranthicchide, teṣāṃ, tadabhāvaḥ prasādhyate ||   ||

katha(2)m ida[m ava]gamyate || parasparavilakṣaṇakṣaṇeṣu pratyakṣasamaukṣamāṇeṣṭa(!)bhinnadhīdhvaniprasavanibandhanam anupāyirūpaṃ sāmānyaṃ, na, mānyaṃ manī(3)ṣiṇaṃm(!) iti || sādhakapramāṇavirahā[d] bādhakapramāṇasambhavāc ceti brumaḥ(!) || tathā yad idaṃ sāmānyasādhanam anumānam abhidhīyate paraiḥ || yad anugatā(4)kāraṃ, jñānaṃ tad anugata(vā)stunibandhanaṃ yathā, bahuṣu [pu]ṣpeṣu sraka(!) sra,g ati(!) jñānaṃ || asti ca, parasparasaṃmparkavikalakalāsu, kāryyādivyaktīṣv(!) anu(5)gatākāraṃ [[vi]]jñānaṃ tad anaikāṃtikatādoṣākrāntaśarīra(tvā)ta(!), tadbhāvasādhanāyālaṃ || (fol. 1v1–5)

End

yadi hi sann api tatra na pravartayet⟨a⟩ || iha sāpekṣaḥ syāt (6r1) tato vipakṣād vyāpakaviru[d]dhāvaru[d]dhāt⟨a⟩ || vyāvartamāno sadvyavahāre viśrāmyatīti atas tenāsadvyavahāra(!)ṇānupalambho vyāpyata (2) iti kuto 'nekāṃta[ḥ] || tataś ca sa evārthaḥ samāyāta[ḥ] ||   ||

etāsu pañcasv avabhāsanīṣu
pratyakṣabodhe sphuṭam aṅgurīṣu ||
sādhā(3)raṇaṃ ṣaṣṭam ihekṣate ya[ḥ],
śṛṅga[ṃ] śirasy ātmana ikṣate(!) saḥ || iti ||

sarvasya ca pūrvoktasyāyaṃ paramārthaḥ ||

pratyakṣapratibhāsi vartmana<ref>One short syllable is missing here.</ref> (4) pañcasv aṅgulīṣu sthitaṃ
sāmāṃnyaṃ pratibhāsate na ca vikalpākārabuddhau tathā ||
tā evāsphuṭamūrtayo tra hi vibhāsante na jātis tataḥ (5)
sādṛśyabhramekārīṇau(!) punar imāv ekopalabdhidhvanī iti ||   || (fol. 5v7–6r5)

<references/>

Colophon

sāmānyasiddhidu(!)ṣaṇaduka(!)prasāritā ||   ||
kṛtir i(6)yaṃ paṇḍitāśokasya ||   ||

ye dharmmā hetuprabhavā hetu teṣāṃ tathāgata hyevada teṣāṃ ca yo nirodha evaṃvādi mahāśramaṇaṃ ||   ||

(7) śubha[ṃ] bhūyāt sarvajagatān(!) ||   || (fol. 6r5–7)

Microfilm Details

Reel No. A 117/8

Date of Filming not recorded

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 24-10-2013

Bibliography

  • Anantalal Thakur, ed. (1974): “Aśokanibandhau Avayavinirākaraṇam Sāmānyadūṣaṇam ca.” Tibetan Sanskrit Works Series Patna, Vol. 15. Patna: K. P. Jayaswal Research Institute.
  • Haraprasād Shāstri, ed. (1989): Six Buddhist Nyāya Tracts in Sanskrit. Calcutta: The Asiatic Society.