A 117-9 Avadānaratnamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/9
Title: Avadānaratnamālā
Dimensions: 30 x 15 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/596
Remarks:


Reel No. A 117-9

Inventory No. 5484

Title Ratnamālāvadāna

Remarks alternative titles: Ratnamālāvadānakathā, Ratnāvadānamālā

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete?

Size 30 x 15 cm

Binding Hole(s) none

Folios 138

Lines per Folio 13

Foliation numerals on the verso, in the upper left-hand margin under the word ratna and in the lower right-hand margin under the word mālā

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/596

Manuscript Features

Available folios (in the scanned copy): 1-56r, 62v-138
The scanned copy or the original film is incomplete. The ms may be complete.

The text contains 24 avadānas in a metrical form. Most of them are a metrical adaptation of the Avadānaśataka. The story order agrees with that of the Ratnamālāvadāna mss kept in the Tokyo University Library (No. 107) and in the privat collection of Prof. Sakaki (cf. Iwamoto 1978, p. 174).

There is a critical edition of the collection by K. Takahata based on another recension.

Cf. Mitra 1882, No. B.11 Ratnamālā Avadāna (1971, pp. 192-198)

Excerpts

Beginning

(fol. 1v1) oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||     ||

yaḥ śrīmān sugato buddho saddharmadeśako jinaḥ ||
śāsanāni trilokeṣu jayantu ta(2)sya sarvadā ||   ||

purāśīt pāṭalīputre nagare svargasaṃnibhe ||
aśoko nṛparājendras triratnasevakaḥ sudhīḥ ||
ekasmiṃ samaye ta(3)tra sa rājā svajanaiḥ saha ||
paurikaiś ca sabhāṃ kṛtvā tasthau dharmasamutsukaḥ ||
athāsau saugato bhikṣur upagupto jināṃśajaḥ ||
lokā(4)n dha[r]motsukān dṛṣṭvā samādheḥ sahasotthitaḥ ||
tatsabhāyāṃ samuttīryya siṃhāsane śubhāsane ||
bhāsayan ta[t]sabhālokān tasthau pū(5)rṇāṃ śudhāṃśuvat<ref>Read pūrṇasudhāṃśuvat, though metrically incorrect -- both the second and the third syllables are short.</ref> ||
athāśoko mahārājaḥ samātyapaurikais<ref>Read so 'mātya-</ref> saha ||
pūjāṅgaiḥ pūjayitvā tum<ref>Read tam</ref> upaguptam avandata ||
sthitvā bhūmau ca (6) jānubhyām uttarāsaṅgam udvahan ||
kṛtāñjalipuṭo natvā punar evam abhāṣata ||
bhadanta pātum icchāmi dharmāmṛtaṃ sukhapradaṃ ||
yad uktaṃ śrī(7)munīndreṇa tat samādeṣṭum arhasi ||
<references/>

Sub-colophon

iti śrīratnamālāvadāne kauśidyavīryyotsāhano nāma prathamaḥ ||(fol. 8v7)
iti śrīratnamālāvadāne snātāvadānaṃ nāma dvitīyaḥ ||(fol. 15v2)
iti śrīratnamālāvadāne cakrāvadānaṃ nāma tṛtīya ||(fol. 22v9)
iti śrīratnamālāvadāne pretikā nāmāvadānaṃ caturthaḥ ||(fol. 28v12)
iti śrīratnamālāvadāne śālapuṣpāvadānaṃ nāma paṃcamaḥ ||(fol. 31v12)
iti śrīratnamālāvadāne sūkarīvadānaṃ nāma ṣaṣṭhaḥ ||(fol. 35r9)
iti śrīratnamālāvadāne vapuṣmān kumāro nāma saptamaḥ ||(fol. 39v1)
iti śrīratnamālāvadāne devaputrapraśnottarā nāmāṣṭamaḥ ||(fol. 42r5)
iti śrīratnamālāvadāne śuklāvadānaṃ nāma navamaḥ ||(fol. 48v3)
iti śrīratnamālāyāṃ hiraṇyapāṇyavadānaṃ nāma daśamaḥ ||(fol. 55v4)
[Fols. 55v5-56r13 contain the beginning of the Hastakāvadāna. Fols. 56v-62r are missing.]
iti śrīratnamālāvadānakathāyāṃ sārthavāho 'vadānaṃ nāma dvādaśaḥ ||(fol. 70v2)
iti śrīratnamālāvadānakathāyāṃ praśāṃtakaruṇāvadānaṃ nāma trayā(!)[da]śamaḥ || (fol. 80a9)
iti śrīratnamālāvadānakathāyāṃ daśaśirāvadānaṃ nāmaś caturddaśamaḥ ||(fol. 89r4)
iti śrīratnamālāvadānakathāyāṃ pretikāvadānaṃ nāma paṃcadaśamaḥ || (fol. 92r5)
iti śrīratnamālāvadānakathāyāṃ kanakāvadānaṃ nāma ṣoḍaśamaḥ ||(fol. 86r10)
iti śrīratnamālāvadānakathāyāṃ vastrāvadānaṃ nāma saptādaśamaḥ ||(fol. 102v4)
iti śrīratnamālāvadānakathāyāṃ balavatkumā[rā]vadānaṃ nāmāṣṭādaśamaḥ ||(fol. 107v3)
iti śrīratnamālāvadānakathāyāṃ vaḍikāvadānaṃ nāma ūnaviṃśatitamo dhyāya samāptam ||(fol. 114v12)
iti śrīratnamālāvadānakathāyāṃ gāndharvikāvadānaṃ nāma viṃśatitamaḥ ||(fol. 121r8)
iti śrīratnamālāvadānakathāyāṃ paṃcavārṣikāvadānaṃ nāma ekaviṃśatitamaḥ ||(fol. 126r11)
iti śrīratnamālāvadānakathāyāṃ nirmalāvadāno nāma trayoviṃśatimaḥ ||(fol. 132v3)
iti śrīratnamālāvadānakathāyāṃ nandāvadānaṃ nāmaś caturvi[ṃ]śatimaḥ samāptaḥ ||(fol. 138v8)

End

tato sau (fol. 138v1) caṃdanas tasya tāyina[ḥ] śaraṇaṃ gataḥ ||
dānaṃ datvā sadārthibhyas triratnam abhajat sadā ||

iti me guruṇādiṣṭaṃ tathā te kathyate mayā ||
matvai(2)va bhavatā rājaṃś caritavyaṃ sadā śubhe ||
śubhena saukhyatā nityaṃ kṛṣnena duḥkhatā sadā ||
miśriṇe miśritāpy<ref>Read miśreṇa miśratāpy</ref> eva saṃsāre nānyathā gatiḥ ||
(3)[y]enaiva yat kṛtaṃ karma evaṃ sa tat phalaṃ caret ||
abhuktaṃ kṣīyate naiva karma kvāpi kadācana ||
nāgnibhir dahyate karma vāyubhi(4)r nāpi śuṣyate ||
klidyate nodakaiś cāpi kṣīyate naiva bhūmiṣu ||
iti matvā mahārāja saddharmanirato bhava ||
prajāś ca śrāvayitvaivaṃ (5) sthāpanīyā tvayā śubhe ||
tatas te sarvadā nityaṃ sarvatrāpi śubhaṃ bhavet ||
kṣamābodhicarīṃ prāpya saṃbodhim api cāpnuyāt ||
iti śāstā (6) samādiṣṭaṃ ś[r]utvā sa nṛpatir mudā ||
tatheti satyam ādhāya prātyanandaj<ref>Read prābhyanandaj</ref> janaiḥ saha ||

nandasya mātsaryyaprasādavṛttir idaṃ munīndrapathi(7)tā<ref>Read -kathitā-</ref>vadānaṃ ||
satkṛtya śraddhānuguṇābhiraktāḥ śṛṇvanti ye śrāvaya⟨n⟩tīha yaś ca ||
sarve pi te puṇyaguṇānuraktāḥ śubhāśayāḥ satvahitā(8)nucārāḥ ||
sarvāṇi kleśāni nihantya saukhyaṃ bhuktvā vrajante sugatālayan te ||     ||

<references/>

Colophon

iti śrīratnamālāvadānakathāyāṃ nandā(9)vadānaṃ nāmaś caturvi[ṃ]śatimaḥ samāptaḥ ||     ||

yādṛśaṃ puṣṭakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā śodhanī(10)ya mahajjanaiḥ ||     ||

Microfilm Details

Reel No. A 117-9

Date of Filming not indicated

Exposures 140

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of 1v-2r, 3v-4r, 7v-8r, 80v-81r, 115v-116r

Catalogued by MD

Date 24. Sep. 2012

Bibliography

  • Iwamoto, Yutaka: Bukkyō setsuwa kenkyū josetsu, revised ed., Kyoto 1978.
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].
  • Takahata, Kanga (ed.): Ratnamālāvadāna, a garland of precious gems or a collection of edifying tales, told in a metrical form, belonging to the Mahāyāna, Tokyo 1954 (Oriental Library Series D. Vol. 3).