A 1171-11 Dhāṭupāṭha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/11
Title: Dhāṭupāṭha
Dimensions: 32.7 x 3.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/382
Remarks:

Reel No. A1171/11

Inventory No. 93350

Title Dhātupāṭha

Remarks Several letters are Nagari and few of them is Newari

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and undamaged.

Size 32.7 x 3.5 cm

Binding Hole one in centre-left.

Folios 12

Lines per Folio 4–5

Foliation

Place of Deposit NAK

Accession No. 1/382

Manuscript Features

Excerpts

Beginning

citi smṛtyā(!) || cintayati || yatri saṃkocane || yaṃtrayati || (x.2b )
|| curādaya ucyante || cura steye || steyasya bhāve parasmaipadaṃ || śaṣatvāta(!)<ref>Read: śeṣatvāt</ref>||
curādeś cetīnapratyayaḥ | nakāra asyopadhāyā dīrgheti viśeṣaṇārthaḥ | nāminaś copadhāyā lagho(!) guṇaḥ | cori iti rūpaṃ | te dhātava iti †saneyinakāmya ca āyi ice krīyitādayo† dhātusaṃjñā bhavanti | anvikaraṇakattarītyanavikaraṇa | ani ca vikaraṇe
guṇaḥ | asaṃdhyakṣarayor asyatau talopaś cetyādinā pūrvvasyāsaṃdhyakṣare paralopaḥ | rasakārayor vvisṛṣṭe ca ayādeśaḥ | corayati | corayataḥ | corayanti |
corayasi | corayathaḥ | corayatha | asya vamo(!) dīrghaḥ | corayāmi | corayāvaḥ | corayāmaḥ | tanu (śraddhopatāpayoḥ)(!) || tānayati || upasargācca dairghe || vada
saṃdeśane || vādayati || bhū prāptāvātmanepadī || bhāvayate || bhavayate(!) || māna
pūjāyāṃ || mā nayati | manati || graha(!) vinindane || grāhayati (!) || (chṛdī saṃdīpane)
chardayati || dṛbhī bhaye || dārbhayati(!) || mārga anveṣaṇe || mārgayati || (X.3a:1-3b:2)

End

tathātra aṃganirāsane | hastau nirasyati | pādau nirasyati | ina | hastayati | pādayati ||
śvetāśvāśvataragāloḍitāhvarakānām(!) aśvataretakalopaś ca || caṣāṃge aśvataratatakānām inipare lopo bhavati | tat karoti tad ācaṣṭetina(!) | śvetāśvam ācaṣṭe | śvetāśvaṃ vā karoti | śvetayati | aśvayati | gāloḍayati | āhvarayati ||
mantuvantuvinā luk cetīna | cakārāmantuvantuvinālopo bhavati || gomantam ācaṣṭe
gomantaṃ vā karoti | ina | gomatayati | gavayati vā || vantu | vidyāvantayati
jñānavantayati | viṇa | śraviṇam(!) ācaṣṭetīna(!) | srajayati | diśāmātradarśitam eva sarvvatra ||†praśasyaśabdādi na tat karoti iti†|| ayam praśasya ayam praśasya ayam anayor atiśayena praśasya iti vākyaṃ(kṛtvā ʼ)tiśāyane tamabiṣṭhanāvitityādīnāṃ(!)
ceti vacanāt (X.14a:1-5)


Microfilm Details

Reel No. A 1171/11

Date of Filming 09-01-87

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 13-08-2003


<references/>