A 1171-12(1) Dhātupāṭha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/12
Title: Dhātupāṭha
Dimensions: 23.6 x 4.5 cm x 27 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1473
Remarks:


Reel No. A 1171-12 Inventory No. 93348

Title Dhātupāṭha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Complete and damaged

Size 23. 6 x 4.5 cm

Binding Hole One in centre-left.

Folios 26

Lines per Folio 5

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1473

Used for edition no/yes

Manuscript Features

Exposures 6,8,10,17,19,21,23,25,30,32,35,37,39, are twice filmied.

Excerpts

Beginning

❖ oṃ namo devyai ||

bhū | sattāyāṃ || citī | saṃjñāne || ata | sātatyagamanē || cyutir | āsecane ||

ścyutir | kṣaraṇe || mantha | viloḍane || kuthi | puthi | luthi | hiṃsāsaṃkleśanayoḥ ||

ṣidhu(!)| gatyāṃ || ṣidhū | śāstre maṅgalye(!)ca || khādṛ | bhakṣaṇe || vada | sthairye||  khaada | hiṃsāyāṃ || gada | vyaktāyām vāci || rada | vilekhane || ṇada | avyakte śabde || ardda | gatau yācane ca || nardda gardda | śabde || tardda | hiṃsāyāṃ ||

kardda | kutsite śabde || khardda | daśane || ati | adi | bandhane || idi | paramaiśvarye ||vidi | avayave || ṇidi | kutsāyāṃ || ṭunadi | samṛddhu ||

cadi | āhlādane dīptau ca || tradi | ceṣṭāyāṃ || kadi | kradi | kladi | āhvāne rodane ca ||

klidi | paridevane || śudha | śuddhau || (fol.1v1-2r1 )

End

ṛca(!) | viyojanasaṃparccanayoḥ || śiṣa | asarvvopayoge || vipūrvvotiśaye || tṛpa | prīṇane || chada | apavāraṇe || mī | gatau || kūtha | hisi | hiṃsāyāṃ || śrantha | vimocane ca || cīka | sīka | āmarṣaṇe || āṅaḥ samyadāpadyarthe<ref name="ftn1">Read: āṅaḥ ṣada padyarthe </ref> ||

pūṣa | paritarke || śrantha | grantha | sandarbhe || āpṛ | laṃbhane || tanu | śraddhopatāpyoḥ(!) || upasargāc ca dairghye || vadha(!) | saṃdeśane ||

bhū | prāptau || ātmanepadī || ○ || māna | pūjāyāṃ || graha(!) | vinindane ||

chṛdī | saṃdīpane || dṛbhī | bhaye || dṛbha | saṃdarbhe || mārga | a[[nve]]ṣaṇe ||

kaṭhi | śoke || mṛjū saṃskārālaṅkārayoḥ || dhṛṣa | praharṣaṇe || parasmaibhāṣāḥ

|| ○ || mṛṣa | titikṣāyāṃ || tapa | dāhe || vada (bhā)ṣaṇe || arca | pūjāyāṃ ||

ardda | hiṃsāyāṃ || (śudha | śundhe) || ātmanebhāṣāḥ || ○ || vṛña | āvaraṇe ||

dhūña | kampane || prīña || tarpaṇe || ubhayato bhāṣā || ○ || (fol.25v1-26r1)                                                                                        

Colophon

iti (bhvādhenantācurādayaḥ) samāptāḥ || ❁ || idaṃ sarvvaṃ likhitvā yat puṇyam

(āptaṃ mayā tataḥ | matvāmū santu vidvāṃso vihitāsilavān mayā || mayedaṃ likhitaṃ sūtraṃ kātaṃtraṃ dhātusaṃhitaṃ | pramādo yadi lakṣe ʼtra sa sarvvaḥ śodhyatāṃ budhiḥ || praparāpasamanvavani durabhivyavimudatini pratipadya payaḥ |upa āḍitiviṃśatir eṣa mata upasan/// ibhasti ca ādir api || śubham astu sarvvajagatām parahitakakulā bhavantu bhūtagaṇāḥ |doṣāḥ prayāṃtu śāṃtiṃ sarvvatra sukhī/// ) (fol.26r1-5 )

Microfilm Details

Reel No. A 1171/12

Date of Filming 09-01-87

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-08-2003

Bibliography


<references/>