A 1171-13 (Dhātupāṭha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/13
Title: [Dhātupāṭha]
Dimensions: 20 x 4.2 cm x 42 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1647
Remarks:


Reel No. A 1171-13 Inventory No. 93346

Title Dhātupāṭha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Palm-leaf

State Incomplete and damaged.

Size 20 x 4.2 cm

Binding Hole One in centre

Folios 42

Lines per Folio 3-5

Foliation Numerals in left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1647

Used for edition no/yes

Manuscript Features

In the first and last exposure is wooden cover and in the second last exposure something written uncertain on the verso side of the folio.

Excerpts

Beginning

/// namo bhīmasenāya || bhū sattāyāṃ || citī saṃjñāne || ata sātatyagamane ||

cyutir āsecane || ścyutir kṣaraṇe || maṃtha viloḍane || kuthi puthi luthi hiṃsāsaṃkleśanayoḥ || ṣidhu(!) gatyāṃ || ṣidhū sāstre(!) māṃgalye ca || ❁

khādṛ bhakṣaṇe || vada sthairye || khada hiṃsāyāṃ || gada vyaktāyāṃ vāci ||

rada vilekhane || ṇada avyakte śabde || arda gatau yā(cane ca || narda garda

śabde || tardda hiṃsāyāṃ kardda kutsite śabde || khardda darśane(!) || ati adi (bandhane) || idi paramaiśvarye || vidi avayave || ṇidi kutsāyāṃ || ṭuṇadi (!) samṛddhau || cadi āhlādane dīptau ca || tradi ceṣṭāyāṃ || kadi kradi kladi āhvāne rodane ca || klidi paridevane || śuddha(!) śuddhau || pakka<ref name="ftn1">Rrad: phakka nīcairgatau</ref> nīce ❁ rgatau ||

(fol.1v1-2r3 )

End

vṛjī varjane || pṛcī saṃparke || rica viyojanasaṃparccanayoḥ || siṣa(!) sarvvopayoge(!) || ( vipūrvvotsāya) || tṛpa prīṇane || chada apavāraṇe ||

mī gatau || kratha hisi hiṃsāyāṃ || graṃtha badhane || cīkasīka(!) āmarṣaṇe ||

āṅ krada sad padyarthe || (juṣa paritarkaṇe || śraṃtha graṃtha saṃdarbhe ||

āpḷ lambhane || tanu śraddho)patāpayoḥ || upasargāc ca dairghe ||

vaca saṃdeśane || bhū prāptāvātmanepadī || māna pūjāyāṃ ||

(garha) vinindane || chṛdī saṃdīpane || dṛbhī bhaye || dṛbha saṃdarbhe ||

mārga anveṣaṇe || kaṭhi (śoke ) || mṛjū saṃcālaṃkārayoḥ (!) || dhṛṣa prahasane ||

parasmaibhāṣāḥ || mṛṣā titikṣāyāṃ || /// saṃdha saṃdhau || ātmanebhāṣāḥ || ///dayaḥ samāptāḥ || ❁ || yādṛśaṃ pustakaṃ(!) dṛṣṭvā tādṛśaṃ likhitaṃ ma+ ||

yadi śuddham aśuddhaṃ vā mama doṣo na ❁ dīyate || ❖ ||

subhaṃ(!) bhavatu || sarvadā ||               (fol.41v2-42v2 )

Microfilm Details

Reel No. A 1171/13

Date of Filming 09-01-87

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-08-2003

Bibliography


<references/>