A 1171-14 Dhātupāṭha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/14
Title: Dhātupāṭha
Dimensions: 32.8 x 4.7 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks:


Reel No. A 1171-14 Inventory No. 93347

Title Dhātupāṭha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State Incomplete and damaged.

Size 32.8 x 4.7 cm

Binding Hole One in centre-left.

Folios 31

Lines per Folio 4-5

Foliation Numerals in left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-468

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

atra pañcasu (sadme) paṃ praṇītaṃ yena lakṣaṇaṃ

divyabhāṣop⟪i⟫asaṃhārai(!) sa jayātu(!) sa pāṇiniḥ

iha loke dividhaṃ(!) padaṃ padṛśyante(!) |

tigantaṃ(!) subantañ ca tatra tiṅantā ca tad upadṛśyante(!)) | dhāto(!) pare lasya sthā(ne) (tiṅo bhavati) tatra daśalakārā ucyante ke punas te daśa lakārā evaṃ

laṭ liṭ luṭ lṛṭ leṭ loṭ iti ṣaṭ ṭitaḥ laṅ luṅ liṅ lṛṅ iti catvāro ṅita eṣāṃ madhye prathamalaṭlakārā(!) paṭhyate || ❖ ||              (fol.1v1-4 )

End

cūri(!) dāhe || śyan | cūryate cūryete cūryante | ❖ |

vṛtu vartane | śyan | vartyati(!) vartyataḥ(!) vartyanti(!) || o ||

mṛṣas(!) titikṣāyāṃ śyan | mṛṣyati mṛṣyataḥ mṛṣyanti || o ||

ṣūṅ prāṇigarbhavimocane | (suṣuvuḥ) prasūte uvaṅādeśa(!)

prasūvāte(!) prasūvīre(!) || dīṅ †kṣāṇe† divādibhya(!)

śyan iti śyan pratyayaḥ | śakāranakāran †dupaḥ†

dīyate dayente(!)/// (fol.31r-3-5 )

Microfilm Details

Reel No. A 1171/14

Date of Filming 09-01-87

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-08-2003

Bibliography