A 1171-15 Padasūryaprakriyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/15
Title: Padasūryaprakriyā
Dimensions: 32 x 4.1 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/382
Remarks:

Reel No. A 1171/15

Inventory No. 99103

Title Padasūryavyākaraṇa

Remarks

Author Utsavakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari and newari

Material palm-leaf

State incomplete and damaged.

Size 32 x 4.1 cm

Binding Hole one in centre-left

Folios 40

Lines per Folio 4–7

Foliation numerals and letters in both margins of the verso side.

Place of Deposit NAK

Accession No. 1/382

Manuscript Features

Excerpts

Beginning

oṃ || śiddhiḥ(!) || oṃ namaḥ śrīmahāgaṇādipataye ||
vācā candrasamudbhuto(!) manaḥ kṣīrārṇavāṃśugāt |
vyāpakonekaśaktīnāṃ ṣoḍaśātmeva dhātuvān(!) ||
sattādir dhātus tu taraṇighṛṇigṛhe cāvyayo liṅgasaṃjñā |
vyākṛccitrodbhavādīḥ kṛdakṛtakathano yo navātmāṣṭamūrtiḥ ||
saṃkhyākālopasargādyavayavasaguṇāḥ śāstrasarge ca sargo
rudropendraprajeśaḥ prakṛtiparayuto dhātavesmai praṇaumi |
sarba(!)varmmaguhādīnāṃ matam ādāya bhāsvaram |
padasūryyo mayodyoto likhyate dhvāntaśāntaye ||
bālānāṃ timire buddhīnāṃ svaavānte †santāmayi ca † |
kṣamadhvaṃ guṇinaḥ sarbe(!) sarba(!)śāstrārthavedinaḥ ||
yugmake ||
kriyākārakasambaṃdhau(!) vinā vākyena durghaṭaḥ ||
vibhaktidvayayogena yatra bodham adu(rgha)ṭam ||
udeti padasūryoyaṃ svāntadhvāntasya nāsakaḥ(!) |
tamohīnena cittena dṛśyate nirmalaṃ padam ||
iha vibhaktī(!)dvayī syād ityādī(!) ||
///si au jas prathamāḥ | am au śas dvitīyāḥ | (fol. 1v1–7)

End

ika smaraṇe || kakāra(inadakopīti) | sadā adhipūrvvaḥ |
nāmāntayor dhātuguṇaḥ | e | ivarṇo yasavarṇe yatvaṃ, |
adhyeti | samānaḥ savarṇe dīrghaḥ || adhītaḥ | iṇaś ca (kopīti)
yatvaṃ | adhiyanti || adhyeṣi | adhīthaḥ adhītha | adhyemi
adhīvaḥ adhīmaḥ ||
iṇa gatau || ṇakāra (igogeti) || nāmāntayor guṇaḥ ||
eti | itaḥ | iṇaś ceti yatvaṃ yanti | eṣi | ithaḥ | itha |
emi ||///
jīryater atṛna | antṛna | bhavati | jaranta iti sthite |
strīpuṃnapuṃsake | jaran | jaratī | jarat ||
eva (!) śantṛṅāsau samāptāviti || (fol. 39v3–40r1)

Colophon

iti śrīsāraṃga upādhyāyotsavakīrttikṛto(!)<ref>Read: upādhyāyotsavakīrttikṛtau</ref> padasūryyaprakriyāyāṃ
varttamānā(!)vibhaktiviracitanāma prathama(!) || ❁ (fol. 40r2)

Microfilm Details

Reel No. A 1171/15

Date of Filming 09-01-87

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 05-08-2003


<references/>