A 1171-1 Uṇādivṛṭṭi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/1
Title: Uṇādivṛṭṭi
Dimensions: 29.5 x 4.7 cm x 38 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks:

Reel No. A 1171/1

Inventory No. 104674

Title Uṇādivṛtti

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and undamaged.

Size 29.5 x 4.7 cm

Binding Hole one in centre-left.

Folios 37

Lines per Folio 5–7

Foliation Numerals in the right margin and letters arein the left margin of verso side.

Place of Deposit NAK

Accession No. 1/468

Manuscript Features

Previous 6 folios are not availible, so beginning starts from 7th folio. In the first exposure pra. uṇādivṛtti vi saṃ 8 is written and second exposure is again filmed, which may the hard cover of the text.

Excerpts

Beginning

devayū || kumārayū || mṛgayū || jaṭāyū || paṭāyū || evaṃ prakārāḥ śabdāḥ kuḥ parā nipātyante || nipātitāś ca sādhano<ref>Read: sādhavo</ref> bhavanti || nipātanāṃ(!)<ref>Read: nipātanaṃ</ref> hi nāma a[[prā]]ptaprāpaṇārthaḥ || prāptasya ca vidher bādhanārthaṃ || yad yal lakṣaṇenānupayaṃ(!) tat tat sarvvan nipātanāt siddhaṃ || śaki śa[[ṃ]]kāyāṃ || ikāra
idito num iti cihnā(rthaḥ) /// || ukāramarayoḥ(!)<ref>Read: ukāramakārayoḥ </ref> pūrvvaval lopaḥ || naścānaṃ tasyajhalīty anusvāraḥ || anusvārasya yayi yam iti pratyāsante ṅakāraḥ ||
kṛtī chedane || īkāraḥ śvīditastanatauriti cihnārthaḥ(!) śṝ hiṃsāyāṃ || tsara idmagatau(!)<ref>Read: chadmagatau</ref> || dhana dhānye || ḍumiñ prakṣepaṇe || ṣṭhā gatinivṛttau || aṣṭhivuṣvakkādeḥ ṣaḥ sa iti ṣakārasya sakāraḥ || nimittābhāve naimittikasyāpyabhāva iti ṭhakārasya thakāraḥ || apa || su || ira || pūrvvaḥ ||
drāpa lāpane || hari mitapūrvvaḥ || yā prāpaṇe || mitu pūrvvaḥ || śaṃkati || kṛtati ||
tsarati || śṛṇāti || patati || yamati || tiṣṭhati || dṛāti || yāti || (fol.7r1-6 )

End

janerūsiḥ || 91 || (mapṛvapiyajidhanitrayo ṇit) || 92 || iśo śit || 93 || (cakṣairu) sit || 94 ||
vaṇeḥ kanasiḥ || 95 || vidhiṇasiḥ || 96 || payapuraso dhāñaḥ || 97 || candrān mādrau
drit || 98 || anehoṃgiropsarasaḥ || 99 || amūlaṃ || 100 || uṣiraṃ jiśṝbhyaḥ kit || 101 ||
vasyagibhyāṃ ślit || 102 || yajeḥ śaś ca || 103 || uṣerjjaś ca || 104 || vacaḥ (suṭ ca)
||105 || śrañcībhyāṃ tuṭ ca || 106 || iśo nuṭ ca || 107 || śīṅaḥ phuṭ ca || 108 || kader num ca || 109 || amer nuk ca || 110 || anteruc ca || 111 || śuṭ ca || 112 || nuṭ ca || 113 ||
yuṭ ca || uṇādivṛttau tṛtīyaḥ pādaḥ samāptaḥ || o || (fol.44r5- 44v2 )


Microfilm Details

Reel No. A 1171/1

Date of Filming 07-01-87

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 17-08-2003


<references/>