A 1171-24(8) (Saṅkṣiptavālmīki)Rāmāyaṇaśravaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/24
Title: (Saṅkṣiptavālmīki)Rāmāyaṇaśravaṇavidhi
Dimensions: 20.5 x 16.3 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: VS 1971
Acc No.: NAK 4/3272
Remarks:

Reel No. A 1171/24

Inventory No. 92627

Title Saṃkṣiptavālmīkirāmāyaṇaśravaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged.

Size 20.5 x16.3 cm

Binding Hole

Folios 4

Lines per Folio 19

Foliation numerals in the top margin of the verso side.

Place of Deposit NAK

Accession No. 4/3272

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || atha saṃkṣiptarāmāyaṇapāṭhaprayogaḥ ||
rāmāyaṇapārāyaṇaṃ ca prātar āhnikabhagavatpūjānantaraṃ, bhuktvā
vā rātrau kuryāt || tatra kramaḥ || pūrvaṃ viṣṇupūjanaṃ || tataḥ vālmīkipūjanaṃ
tataḥ rāmāyaṇapūjanam || hanumate āśanaṃ(!) datvā gandhādibhiḥ sampūjya
etān ślokān paṭhet ||
kūjantaṃ rāmarāmeti madhuraṃ madhurākṣaram ||
āruhya kavitāśākhāṃ vande vālmīkikokilaṃ || 1 ||
vālmīker munisiṃhasya kavitāvanacāriṇaḥ ||
śṛṇvan rāmakathānādaṃ ko na yāti parāṅgatim || 2 ||
yaḥ pibhan satataṃ rāmacaritāmṛtasāgaram ||
atṛptas taṃ munīṃ(!) vande prācetasam akalmaṣam || 3 || (fol. 1v1–9)

End

athotarakāṇḍasamāpty anantaraṃ bālakāṇḍasya prathamasargaḥ paṭhanīyaḥ ||
tato dvitīyasargasya prathamaślokaḥ paṭhanīyaḥ iti kecid āhuḥ || vṛddhās tu
yuddhakāṇḍasyāṃtimaṃ sargaṃ paṭṭābhiṣekaṃ parityajya ṣaṭkāṇḍaṃ vidhipūrvakaṃ paṭhitvā taduttarakāṇḍaṃ samāpya yuddhakāṇḍasya
antimaṃ sargaṃ paṭṭābhiṣekam paṭhet || tatratyavidhir api sarvas tatraiva
kartavyaḥ iti āhuḥ sapatnīkenottarakāṇḍapāṭho na kartavyaḥ ity aṃdhaparaṃparāprāptalokopavādas tu naiva kartavyaḥ pramāṇābhāvāt ||
yat tu kecid uttarakāṇḍe viyogaviprayogaprakarṣād ity ūcus tanna
bhavīṣya(!)bhāgavatādiṣu †guṇeṣu† bhāratādītihāseṣu carupāṭha(!)pracārasya
jāgarūkatvāt na ca sītārāmaviyogasmārakapadyasya duḥkhajanakatvam iti vācyaṃ
paramātmanaḥ śaktyātmanor vityogābhāvāt || kin tu māyābaddhajantūnāṃ
bhrāntijanakaṃ tat kiṃ caivaṃ sati sapitṛkasyāyodhyākāṇḍasya niṣedhāpattiḥ
na ceṣṭāpattir apasiddhāntād ity alam ||    || (fol. 3v16–4r9)

Colophon

iti saṃkṣiptavālmīkirāmāyaṇaśravaṇavidhiḥ samāptaḥ || ❁ || ❁ || ❁ || (fol. 4r9–10)

Microfilm Details

Reel No. A 1171/24

Date of Filming 12-01-87

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 18-07-2003