A 1171-24(9) (Rāmāyaṇamāhātmya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/24
Title: Skandapurāṇa
Dimensions: 20.5 x 16.3 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1971
Acc No.: NAK 4/3272
Remarks:

Reel No. A 1171/24

Inventory No. 92628

Title [Rāmāyaṇamāhātmya]

Remarks Assigned to Skandapurāṇa

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged.

Size 20.5 x 16.3 cm

Binding Hole

Folios 12

Lines per Folio 19

Foliation numerals in the top margin of the verso side.

Scribe Bhuvaneśvaraśarmā

Date of Copying [[VS]] 1971 Vaiśākha 3.

Place of Deposit NAK

Accession No. 4/3272

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 6 || oṃ namaḥ kamaladalavipulanayanābhirāmāya namaḥ ||
śrīrāmaḥ śaraṇaṃ samastajagatāṃ rāmaṃ vinā kāgatī
rāmeṇa pratihanyate kalimalaṃ rāmāya tasmai namaḥ ||
rāmāt trasyati kālabhīmabhujago rāmasya sarvaṃ vaśe
rāme bhaktir akhaṇḍitā bhavatu me rāma tvam evāśryaḥ || 1 ||
citrakuṭā(!)layaṃ rāmam indirānandamandiram ||
vande ca paramānandaṃ bhaktānām abhayapradam || 2 ||
brahmaviṣṇumaheśādyā ysyāṃśā lokasādhakāḥ ||
namāmi devacidrūpaṃ viśuddhaṃ paramaṃ bhaje || 3 ||
ṛṣaya ūcuḥ ||
bhagavan sarvam ākhyātaṃ yat pṛṣṭaṃ viduṣā tvayā ||
saṃsārapāśabaddhānāṃ duḥkhāni subahuni ca || 4 ||
etatsaṃsārapāśasya chedakaḥ kena saṃsmṛtaḥ ||
kalau vedoktamārgāś ca naśyant⟪i⟫īti tvayoditam || 5 ||….. (fol. 4r11–4v1)

sūta uvāca ||
śṛṇudhvaṃ ṛṣayaḥ sarve yad iṣṭe vo vadāmy aham || 17 ||
gītaṃ sanatkumārāya nāradena mahātmanā ||
rāmāyaṇaṃ mahākāvyaṃ sarvavedāntasaṃmitaṃ || 18 ||
sarvapāpapraśamanaṃ duṣṭagrahanivāraṇam ||
duḥsvapnanāśanaṃ dhannyaṃ bhuktimuktiphalapradam || 19 ||
rāmacandro kathopetaṃ sarvakalyāṇasiddhidam ||
dharmārthakāmamokṣāṇāṃ hetubhūtaṃ mahāphalam || 20 ||
apūrvapuṇyaphaladaṃ śṛdhvaṃ susamāhitāḥ || (fol.4v16–5r3)

End

bhaktyā vadanti śṛṇvanti teṣāṃ puṇyaphalaṃ śṛṇu ||
śatajanmārjitaiḥ pāpaiḥ sadya eva vimocitaḥ || 68 ||
sahasrakulasaṃyuktaḥ prayāti paramaṃ padam ||
kiṃ tīrthair gopradānair vā kiṃ tapobhiḥ kim adhvaraiḥ || 69 ||
ahany ahani rāmasya kīrtanaṃ pariśṛṇvatām ||
caitre māghe kārtike ca rāmāyaṇakathāmṛtam || 70 ||
navāhnā caiva śrotavyaṃ sarvapāpaiḥ pramucyate ||
navāhnā kila śrotavyaṃ rāmāyaṇakathāmṛtam || 71 ||
rāmaprasādajanakaṃ rāmabhaktivivarddhanaṃ ||
sarvapāpakṣayakaraṃ sarvasampadvivarddhanam || 72 ||
yas tv etac chṛṇuyād vāpi paṭhed vā((pi)) susamāhitaḥ ||
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 73 || (fol. 15v2–11)

Colophon

iti śrīskandapurāṇe uttarakhaṇḍe rāmāyaṇamāhātmye
naradasanatkumārasaṃvāde plānukīrtanaṃ nāma
paṃcamodhyāyaḥ || 5 ||
śrīrāmārpaṇam astu || svasti śrīsamvat 1971 vaiśākha 3 gate
roja 5mā samāpta bhayo || ❁ ||    ||    ||    ||
❁ ❁ || likhitaṃ(!)m idam bhuvaneśvaraśarmaṇā || ❁ ||❁ ||❁ (fol. 15v11–16)

Microfilm Details

Reel No. A 1171/24

Date of Filming 12-01-87

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 21-07-2003