A 1171-2 Kāśikāvṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/2
Title: Kāśikāvṛtti
Dimensions: 34 x 4.8 cm x 17 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks: A 1171/2-3


Reel No. A 1171-2 Inventory No. 96252

Title Kāśikāvṛtti prathamādhyāya dvitīyapāda

Author Jayāditya + Vāmana

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State Complete and damaged in margin.

Size 34 x 4.8 cm

Binding Hole One in centre.

Folios 17

Lines per Folio 4-5

Foliation Numerals in right margin of the verso side.

Scribe Buddhinātha

Place of Copying Śrīcaraṇadaranagara?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1- 468

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ gaṇapataye namaḥ ||

gāṅkuṭādibhyo ñṇinṅit || atideśo yaṃ gāṅitīṅādeśo gṛhyate na gāṅ gatāviti

ṅakārasyānanyāthatvāt(!) | kuṭādayopi kuṭa kauṭilya(!) ity etad ārabhya kuṅ śabde

iti yāvat | ebhyo gāṅkuṭādibhyaḥ pare ye ʼñṇitaḥ pratyayās te ṅito bhavanti ṅidvad bhavantītyathaḥ(!) gāṅ adhyagīṣṭa adhyagīṣātāṃ adhyagīṣata |

kuṭādibhyaḥ utkuṭitā utkuṭituṃ utkuṭitavyaṃ utpuṭitā utpuṭituṃ utpuṭitavyaṃ |

añṇiditi kiṃ utkoṭayati utkoṭo varttate ||

vyaceḥ kuṭāditvam anasīti vaktavyaṃ | vicitā vicituṃ vicitavyaṃ | anasīti kiṃ ūruvyacāḥ ||

vija iṭ || ovijī bhayacalanayor ityetasmād dhātoḥ para iḍādipratyayo ṅid bhavati

udvijitā udvijituṃ udvijitavyaṃ | iditi kiṃ udvejanaṃ udvejanīyaṃ || ||

vibhāṣorṇoḥ || iditi varttate ūrṇuñ ācchādane asmāt para iḍādipratyayo ṅid bhavati

vibhāṣā prorṇuvitā prorṇuvituṃ prorṇuvitavyaṃ | prorṇavitā prorṇavituṃ prorṇavitavyaṃ | iḍ ityeva prorṇavanaṃ prorṇavanīyam || 3 || (fol.1v1-2r2 )

End

tyadādīni sarvvair nityam || tyadādīni śabdarūpāṇi sarvvaiḥ sahavacane śiṣyante

tyadādibhir anyaiś ca sarvvagrahaṇaṃ sākalyāthaṃ(!) nityagrahaṇaṃ vikalpanivṛtyarthaṃ sa ca devadattaś ca tau yaś ca devadattaś ca yau

tyadādīnāṃ yad yat paraṃ tat śiṣyate yaś ca kaś ca kau || 77 ||

grāmyapaśusaṃgheṣva///ruṇeṣu strī || grāmyāṇāṃ paśunāṃ saṃghāḥ taiḥ sahavivakṣāyāṃ strī śiṣyate pumān striyeti puṃsaḥ śeṣe prāpte strīśeṣo vidhīyate ataruṇagrahaṇaṃ sāmarthyāt paśuviśeṣaṃ(!)<ref name="ftn1">Read: paśuvuśeṣaṇm </ref>gāva imāḥ grāmyagrahaṇaṃ kiṃ rurava ime paśuṣv iti kiṃ brāhmaṇā ime saṃgheṣv iti kiṃ etau gāvau carataḥ ataruṇeṣv iti kiṃ vatsā ime

anekaśaphaṣv iti vaktavyaṃ iha mā bhūt aśvā ime garddabhā ime |///

(fol.17r5-17v3)

Colophon

iti kāśikāyāṃ vṛttau prathamasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || 19 ||

śubham astu lasaṃ 376 āśvinaśudi 5 śukre śrīcaraṇadharanagare | ṭhakkuraśrīrāmanāthamahāśayānā[m ā]jñayā śrībuddhināthena likhitam idaṃ pustakam iti ||

gurupayodharabhūdharabhūṣitā nṛpa virājati vairivadhūr iva | †paramamarmaraparṇṇaparamparā kathana nabhrahiṇām ahinā tava† ||

śrīhaladharamiśrasyāyaṃ śloka I[ti]/// (fol.17v4-17v5)

Microfilm Details

Reel No. A 1171/2

Date of Filming 08-01-87

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-08-2003

Bibliography


<references/>