A 1171-3 Kāśikāvṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/3
Title: Kāśikāvṛtti
Dimensions: 33.5 x 4.5 cm x 35 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks: A 1171/2-3


Reel No. A 1171-3 Inventory No. 96251

Title Kāśikāvṛtti

Remarks The text contains the prthamapāda of the tṛtīyādhyāya of the Kāśikāvṛtti.

Author Jayāditya and Vāmana

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf (Tālapatra)

State complete

Size 33.5 x 4.5 cm

Binding Hole One rectangular in centre

Folios 35

Lines per Folio 4-5

Foliation figures in the middle left-hand margin of the verso

Scribe Narahari

Place of Deposit NAK

Accession No. 1/468

Manuscript Features

In the "Remarks" field of the Preliminary Title List the following information is given A 1171/2-3.

Excerpts

Beginning

❖ oṁ namo gopālāya ||

pratyayaḥ || pratyayaśabdaḥ saṃjñātvenādhikriyate āpañcamādhyāyaparisamāpteḥ

yān ita ūrdhvam anukramiṣyāmaḥ pratyayasaṃjñakās te veditavyāḥ prakṭtyupapadopādhivikārāgamān varjjayitvā vakṣyati

tavya[t]tavyānīyaraḥ

karttavyaṃ karaṇīyaṃ tittirivaratantukhaṇḍikokhāc chaṇ taittirīyaṃ pratyayapradeśāḥ pratyayalope pratyayalakṣaṇam ity evam ādayaḥ ||     ||

paraś ca ||

ayam apy adhikāro yoge yoga upatiṣṭhate paribhāṣā vā dhātor vvā prātipadikād vā yaḥ pratyayasañjñakaḥ sa paro bhavati karttavyaṃ karaṇīyaṃ taittirīyaṃ cakāraḥ punar asyaiva samuccayārthaḥ tenoṇādiṣu paratvan na vikalpyate ||     ||

ādyudā[t]taś ca ||

ayam apy adhikāro yoge yoga patiṣṭhate<ref name="ftn1">For: upatiṣṭhate</ref> paribhāṣā vā yaḥ pratyayasañjñakaḥ sa ādyudātto bhavati aniyatasvarapratyayaprasaṅge saty anekākṣu ca

pratyayeṣu deśasyāniyame sati vacanam idam āder udāttārthaṃ karttavyaṃ karaṇīyaṃ taittirīyaṃ

anudāttau suppitau ||

pūrvvasyāyam apavādaḥ supaḥ pitaś ca pratyayā anudāttā bhavanti dṛṣada(!) dṛṣadau dṛṣadaḥ pitaḥ khalv api paṭhati pacati bhavati ||     ||

guptijkidbhyaḥ san ||

gupa gopane tija niśamane<ref name="ftn2">For niśātane or niśāne</ref> kita nivāse ity etebhyo dhātubhyaḥ san pratyayo bhavati pratyayasaṃjñācādhikṛtaiva jugupsate titikṣate cikitsati (fol. 1v1–2r2)

End

gasthakan ||

gāyate sthakan pratyayo bhavati śilpini karttari gāthakaḥ ||     ||

ṇyuṭ ca ||

cakāreṇa ga ity anukṛṣyate dhātor ṇyuṭ pratyayo bhavati gāyanaḥ gāyanī yogavibhāga uttarārthaḥ ||     ||

haś ca vrīhikālayoḥ ||

ṇyuḍ anuvarttate jahāter jjihāteś ca vrīhau kāle ṇyuṭ pratyayo bhavati hāyanā nāma vrīhayo bhavanti jahāty udakam iti kṛtvā kāle hāyanaḥ savṃvatsaraḥ jihīte bhavān iti ||     ||

prusṛlvaḥ samabhihāre vun ||

pru sṛ lū ity etebhyaḥ samabhihāre vun pratyayo bhavati pravakaḥ sarakaḥ lavakaḥ samabhihāragrahaṇena sādhukāritvaṃ lakṣyate sādhukaraṇārthe vun vidhānārthaṃ sakṛd api yaḥ suṣṭhu karoti tatra bhavati bahuśo pi yo duṣṭaṃ karoti tatra na bhavati ||     ||

āśiṣi ca ||

āśiṣi gamyamānāyāṃ dhātumātrāt vun pratyayo bhavati | jīvatāt bhavān jīvakaḥ nandakaḥ āśīḥ prārthanāviśeṣaḥ prārthanā ca krīyāviṣayā asyā[ḥ] krīyāyāḥ karttā bhavet yāśāsyate<ref name="ftn3">For bhed ity aśāsyate</ref>||     || (fol. 35r2–35v3)

Colophon

iti kāśikāyāṃ vṛttau tṛtīyasyādhyāyasya prathamaḥ pādaḥ samāptaḥ ||     ||

śubham astu ||

oṃ namo gopālāya ||

sarasvatyai namaḥ ||

śrīnaraharer llipir iyaṃ (†mariyaḥ†) || ❁ || (fol. 35v4)

Microfilm Details

Reel No. A 1171/3

Date of Filming 08-01-1987

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-01-2009

Bibliography


<references/>