A 1171-5 Kāśikāvṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/5
Title: Kāśikāvṛtti
Dimensions: 33 x 4.7 cm x 2 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks: A 1171/2-3


Reel No. A 1171-5 Inventory No. 96253

Title Kāśikāvṛtti prathama adhyāya prathamapāda

Author Jyāditya + Vāmana

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State Incomplete

Size 33 x 4.7 cm

Binding Hole One in centre

Folios 2

Lines per Folio 6

Foliation Numerls in left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1- 468

Used for edition no/yes

Manuscript Features

At the frist exposure B, has not related with this kāśikā text.

Excerpts

Beginning

(oṃ namo bhagavate) vāsudevāya ||

vṛttau bhāṣye tathā dhātunāmaparāyaṇādiṣu(!) |

viprakrīrṇṇasya tntrasya kriyate sārasaṃgrahaḥ ||

atha śabdānuśāsanaṃ keṣāṃ laukikānāṃ vaidikānāñ ca katham anuśāsanaṃ prakṛtyādivibhāgaparikalpanayā sāmānyaviśeṣavatā ca ( +) lakṣaṇena

atha kim artho varṇṇānam upadeśaḥ pratyāhārārthaḥ | pratyāhāro lāghavena śāstrapravṛtyarthaḥ || 1 ||

a i u ṇ || a i u ṇ ityanena krameṇa varṇṇān upadiśyante(!) ṇākāram itaṃ karoti

pratyāhārārthaṃ tasya grahaṇaṃ bhavaty ekena uraṃṇ(!) rapara ityakāreṇa ||

hrasvam avarṇṇaṃ prayoge saṃvṛtam dīrghaplutayostu vivṛtatvaṃ teṣāṃ sāvarṇṇyaprasiddhyartham akāra iha śāstre vivṛtaḥ pratijñāyate | tasya

yogārthaṃ<ref name="ftn1">Read: prayogārthaṃ</ref> a a iti śāstrānte pratyāpattiḥ kariṣyate || 2 || (fol.1v1-4 )

End

ai au c || ai au ity etau varṇṇāvupadiśya pūrvvāścānte(!) cakāram itaṃ karoti pratyāhārārthaṃ tasya grahaṇaṃ bhavati caturbbhiḥ acaḥ parasmin pūrvvavidhāvity akāreṇa ica ekāco am prayavaccetīkāreṇa(!)<ref name="ftn2">Read: pratyayavaccetīkāreṇa</ref> ecoyavāyāva ity ekāreṇa vṛddhir ādaic

ity aikāreṇa

pratyāhārenubandhānāṃ katham ajgrahaṇeṣu ca |

ācārād apradhānatyāl lopaś ca balavattaraḥ ||

varṇṇeṣu ye varṇaikadeśā varṇṇāntarasamānākṛtayas teṣu tatkāryaṃ na bhavati te chāyānukāriṇo (bhi) hi te na punas ta eva | pṛthak prayatnanirvvartyaṃm icchanty ācāryāḥ | nudvidhilādeśavināmeṣu ṛkāre prati vidhātavyaṃ nudvidhau ṛkāragrahaṇaṃ ānṛdhatuḥ ānṛdhuḥ | lāde(śe) (fol.2r3)

Microfilm Details

Reel No. A 1171/5

Date of Filming 08-01-87

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-09-2003

Bibliography


<references/>