A 1171-9 Durghaṭavṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/9
Title: Durghaṭavṛtti
Dimensions: 37.5 x 4.4 cm x 101 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks:


Reel No. A 1171-9 Inventory No. 93583

Title Durghaṭavṛtti

Author Saraṇadeva

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State Incomplete

Size 37.5 x 4.4 cm

Binding Hole One in centre

Folios 97

Lines per Folio 3-6

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1- 464

Used for edition no/yes

Manuscript Features

There is a part of a folio at the end with a few words in three lines.

fol.13,50and 67are twice misnumbred.

Excerpts

Beginning

śrīhṛṣīkeśasya sampattir iyaṃ || (fol.r)

oṃ namaḥ śivābhyāṃ ||

natvā śaraṇadevena sarvvajñaṃ jñānahetave |

bṛhadruṭekṣaṇāmbhoja(!)<ref name="ftn1">Read: bṛhaddurgakṛtāmbhojaº</ref>kośavi[[ī]]kāsabhāsvatā ||

śākamahīpativatsaramāne ekanabhonavapañcavitāne |

durghaṭavṛttir akāri mude va(!) kaṇṭhavibhūṣaṇahāralateva ||

vākyāc chravaṇadevasya chātropagrahapīḍayā |

śrīsarvvarakṣitenaiṣā saṃkṣipya pratisaṃskṛtā || ||

kṅiti ca || kathaṃ hnuhvareś chandasīti hvṛdhātor ikiguṇaniṣedhāt uccāraṇārthekāreṇānaṅgatvād guṇābhāvāt | ucyate ata eva nirddeśād iti rakṣitaḥ |

śabantasyaikādeśasyoccāraṇārthe ʼkāreṇa vā nirddeśaḥ | kathaṃ nityaṃ

tundaparimṛjaḥ tundaśokayoḥ parimṛjāpanudor iti kapratyaye mṛjer ajādau saṃkrame

vibhāṣā vṛddhir iṣyata iti pakṣe vṛddhiprasaṃgāt | ❖ | vyavasthitavibhāṣayā na vṛddhiḥ | acīti vācye ʼjādigrahaṇaṃ mukhyājādiparigrahārthaṃ tena tundaparimṛja iti sidhyatītīndraḥ | ayam āśayaḥ yasmin vidhir ityādinādyarthe siddhe ādigrahaṇād dvir baddhaḥ subaddho bhavatīti ajādir eva grāhyaḥ kapratyaye tv anubandhasatve najāditvañ ca | mārjjantīty antādeśasyājāditvam eva | (fol. 1v1-5)

End

kathaṃ tanuṣe tanuṣe kamalaṃ kulatike iti vāsavadattā sekasakārasyānena

ṣatvaniṣedhāt | ❖ | apapāṭha evāyaṃ kathaṃ triṣṭup anuṣṭup ṣatvalakṣaṇābhāvāt

| ❖ | (ṣṭubha stumbha ityasya ṣopadeśātvāt sukhāmāditvād(!) iti kaścit || ||

prati || kathaṃ niṣṭabdhuś cchātra iti | ❖ | ni⟪ra⟫pūrvvasya stambher iti varṇṇādeśanā tathā ca cāndraṃ sūtraṃ nipratibhyāṃ stambher iti kharppare śari vā lopo vaktavya iti niraḥ sakārasya visarjjanīyalopaḥ || || iti durghaṭe matuppādaḥ || raṣābhyāṃ || pūrvvapadāt kathaṃ paulastyo naravāhanaḥ anena <ref name="ftn2">Read: ṇatvaº</ref>ṣatvaprasaṅgāt | ❖ | kṣubhnāder ākṛtigaṇatvāt evaṃ durnumo dīrghaghosikā punarnavātha śothaghnī śrīghanaḥ śāstā muniḥ svarbhānuś citrabhābur idhyādi sādhyaṃ || ||

ekāj || kathaṃ (drakṣa pūmāpantā praṇamiti) | ❖ | kṣubhnāditvāt hādeśavyavadhāne ca ne///                 (fol.97v1- 5 )

Microfilm Details

Reel No. A1171/9

Date of Filming 08-01-87

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-08-2003

Bibliography


<references/>