A 1172-3 Gāyatrῑkavacādistotrasaṅgraha

From ngmcp
(Redirected from A 1172-3(1) Gāyatrīkavaca)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/3
Title: Gāyatrīkavaca
Dimensions: 18.2 x 8.4 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1869
Acc No.: NAK 4/3114
Remarks:


MTM Reel No. A 1172/3

Inventory No. 94313, 94314, 94315, 94316,

Title Gāyatrῑkavacādistotrasaṅgraha

Remarks

Author

Subject Stotra and Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State incomplete

Size 18.2 x 8.4 cm

Binding Hole(s)

Folios 21

Lines per Folio 8–9

Foliation

Scribe

Date of Copying VS 1869

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3114

Manuscript Features

This MTM contains the following texts: 1. Gāyatrῑkavaca 2. Gāyatrῑhṛdaya 3. Gāyatrῑmudrādiparijñāna 4. Pradoṣaśivapūjāvidhi

In exp. 5t, before the beginning of the first text there is written: dhyasthaṃ dhyātvā mude vinyeset(!) agamyāgamanodbhavaṃ pāpaṃ rekāreṇa(!) praṇaśyati oṃ namaḥ śivāya ||

tasmai namaḥ paramakāraṇakāraṇāya |

divyajvalojvalitapiṃgalalocanāya ||

nāgendrahārakṛtakuṇḍalabhūṣaṇāya

brahmendraviṣṇuvaradāya namaḥ śivāya ||

rāma rāma rāma kṛṣṇa kṛṣṇa kṛṣṇa rāma rāma rāma ||

oṃ śrīṃ klīṃ hrauṃ hrīṃ chrīṃ strīṃ jrīṃ bhrīṃ kṣrauṃ narasiṃhāya huṃ phaṭ svāhā

Excerpts

«Beginning of the first text»

❖ śrīgaṇeśāya namaḥ || ||

atha gāyatrīśāpavimocanaṃ ||

oṃ asya brahmaśāpavimocanamaṃtrasya nigrahānugrahakarttā prajāpati-ṛṣiḥ kāmadughā gāyatrīchando brahmaśāpavimocanī gāyatrīśaktir devatābrahmaśāpavimocanārthe jape viniyogaḥ || (exp. 5b1–3)


«End of the first text»

catuṣṣaṣthikalā vidyāvilāsaiśvaryasiddhidam ||

japāraṃbhe tu hṛdayaṃ japānte kavacaṃ paṭhet || 14 ||

strīgobrahmavadhair mitradrohādyakhilapātakaiḥ

mucyate sarvapāpaiś ca paraṃ brahmādhigacchati || 15 || (exp. 7t1–3)


«Colophon of the first text»

ity agastyasaṃhitāyāṃ brahmanāradasaṃvāde gāyatrīkavacaṃ samāptaṃ || || (exp. 7t3–4)


«Beginning of the second text»

oṃ takārasya vaśiṣṭaṛṣi gāyatrīchaṃdaḥ agnidevatā pṛhivībījaṃ prahlādaśakti saṃmukhamudrā paṃkajaśaktimadhyasthā pītavarāṇ dhyātvā pādāṃguṣṭhayor nyaset (exp. 7t4–6)


«End of the second text»

ya idaṃ gāyatrīhṛdayaṃ brāhmaṇaḥ paṭhet ṣaṣṭhīsahasragāyatrījapaphalabhāg bhavati || sarvatīrtheṣu snāto bhavati | sarvadevair jñāto bhavati | brahmahatyāyāḥ pūto bhavati | surāpānāt pūto bhavati | svarṇasteyāt pūto bhavati | gurutalpagamanāt pūto bhavati | abhakṣabhakṣaṇāt pūto bhavati || abhojyabhojanāt pūto bhavati | apeyapānāt pūto bhavati | aspṛśyasparśaṇāt pūto bhavati | patitasaṃbhāṣaṇāt pūto bhavati | duḥpratigrahāt pūto bhavati | abrahmacārī brahmacārī bhavati | paṃktiśatapāvato (!) bhavati | sarvakratuvariṣṭhaphalabhāg bhavati | aṣṭau brāhmaṇān grāha⌠y⌡itvā brahmaloke mahīyate | ityāha bhagavān brahmā || (exp. 16b4–17t5)


«Colophon of the second text»

iti gāyatrīhṛdayaṃ pūrṇaṃ || munīśvarakā brāhmaṇa kā nityakarmakarayalāī || likhan hi || samvat 1869 sāla āṣāḍha kṛṣṇa 3 roja kṛṣṇadharaka koṭḥā likhalati (!) śubhaṃ || (exp. 17t5–7)


«Beginning of the third text»

śrīgaṇeśāya namaḥ || anyac ca || rājovāca ||

mune kathaya sarvasya bhūyaḥ kiṃcid anuttamaṃ ||

tatvam etasya sarvasya yena siddhir avāpyate || 1 ||

ṛṣir uvāca || ||

bhūyaḥ śṛṇu mahādevī bhagamāhātmyam uttamaṃ ||

vinā yena stavaś cāyaṃ nirbīja nṛpanandana || 2 ||

dṛṣṭvā śuṃbhaṃ vinihitaṃ (!) dāruṇaṃ lokasaṃkaṭaṃ ||

ājagmuḥ paramānaṃdā brahmaviṣṇumaheśvarāḥ || 3 || (exp. 17b1–4)


«End of the third text»

na jātu darśayen mudrā mahājanasamāgame ||

kṣubhyaṃti devatās tasya viphalaṃ tu kṛtaṃ bhavet ||

yathā bālasyābhinayaṃ dṛṣṭvā hṛṣyaṃti mātaraḥ ||

tathā bhaktakṛtā mudrā dṛṣṭvā hṛṣyaṃti devatāḥ || (exp. 21t7–b2)


«Colophon of the third text»

iti merutaṃtre ʼṣṭamādhyāye gāyatrīmudrādiparijñānaṃ || || (exp. 21b2–3)


«Beginning of the fourth text»

atha pradoṣaśivapūjāvidhiḥ || ||

tatra sūryāstāt pūrvaṃ ⌠⌠snā⌡⌡naṃ kṛtvā pavitravastre(!) paridhāya pūjāsthānam āgatyāsane upāviśet || athācamanaṃ || mūlamaṃtrena jalam ādāya || (exp. 21b4–6)


«End of the fourth text»

iti pīṭhaṃ saṃpūjya || āvāhanaṃ kuryāt | mūla oṃ bhagavā sāmbasadā śiva ihāgaccha āvāhito bhava sthāpito bhava | āvāhanasthāpanādi mudrā pradarśayet ||

prāṇapratiṣṭhā || oṃ āṃ hrīṃ krauṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ haṃ saḥ soham | oṃ namaḥ śivāya || śivasya prāṇā iha sthitāḥ jīva iha sthitaḥ śivasya sarvendriyāṇi vāṅ (exp. 26, 4–8)

Microfilm Details

Reel No. A 1172/3

Date of Filming 12-01-1987

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 01-03-2013

Bibliography