A 1172-38 Harivaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/38
Title: Harivaṃśa
Dimensions: 24.5 x 11.7 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/3042
Remarks:


Reel No. A 1172/38

Inventory No. 95140

Title Harivaṃśa (Pitṛkalpa)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.7 cm

Binding Hole(s)

Folios 29

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha.pi. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3042

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

janamejaya uvāca ||

kathaṃ vai śrāddhadevatvam ādityasya vivasvataḥ ||

śrotum icchāmi viprāgryaṃ śrāddhasya ca paraṃ vidhim ||

pitṛgrāmādisarggaṃ ca kathaṃ te pitaraḥ smṛtāḥ

evaṃ ca śrutam asmābhiḥ kathyamānaṃ dvijātibhiḥ || 2 ||

svargasthāḥ pitaro ye ca devānām api devatāḥ ||

iti vedavidaḥ prāhur etad icchāmi veditum || 3 ||

ye ca teṣāṃ gaṇāḥ proktā yac ca teṣāṃ paraṃ balam ||

yathā ca kṛtam asmāhbiḥ śrāddhaṃ prīṇāti vai pitṝn || 4 || (fol. 1v1–5)


«End»

ye cānye dhārayiṣyanti teṣāṃ caritam uttamam ||

tiryagyoniṣu te jātu na gamiṣyaṃti karhicit || 34 ||

śrutvā cedam upākhyānaṃ mahārthaṃ mahatāṃ gatim ||

yogadharmo hṛdi sadā parivarttati bhārataḥ || 35 ||

sa tenaivānubaṃdhena kadācil labhate śamam ||

tato yogagatiṃ yāti śuddhāṃ tāṃ bhuvi durllabhām || 36 ||

vaiśaṃpāyana uvāca ||

evam etat purā gītaṃ mārkaṇḍeyena dhīmatā ||

śrāddhasya phalam uddiśya somasyāpyāyanāya vai || 37 ||

somo hi bhagavān devo lokasyāpyāyanam param ||

vṛṣṇivaṃśaprasaṃgena tasya vaṃśaṃ nibodha me || 38 || (fol. 29r2–7)


«Colophon»

iti śrīkhileṣu harivaṃśe pitṛkalpe navamo dhyāyaḥ || 9 || śubham śrīnaranārāyaṇābhyān namaḥ (fol. 29r7–8)


Microfilm Details

Reel No. A 1172/38

Date of Filming 14-01-1987

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-08-2013

Bibliography