A 1172-48 Saundaryalaharῑvyākhyā

From ngmcp
(Redirected from A 1172-48 Saundaryalaharī)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/48
Title: Saundaryalaharī
Dimensions: 31.6 x 12 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1811
Acc No.: NAK 1/369
Remarks:


Reel No. A 1172/48

Inventory No. 102236

Title Saundaryalaharῑvyākhyā

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.6 x 12.0 cm

Binding Hole(s)

Folios 56

Lines per Folio 11

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying VS 1811

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/369

Manuscript Features

Excerpts

«Beginning»

oṁ svasti śrī gaṇeśāya namaḥ ||

vāraṃ vāram udārasasmitamukhaḥ śikyoparisthāpitaṃ

hāraṃ hāram ulūkhaloparigato haiyaṃgavīnaṃ haṭhāt

āyāṃtīṃ purato valokya jananīm ādāya yaṣṭiṃ karo(!)

dhāvaṃ dhāvam iha prakāśitabhayaḥ pāyāt sa māyārbhakaḥ

kalhārotpalakairavāṃbujadalanmākaṃdasanmaṃjarī

kodaṃḍaṃ karapaṃkajena dadhatīṃ puṃḍrekṣadaṃḍodbhavaṃ

sauvarṇāṃkuśapāśapāṇim aruṇām āraktavastrāvṛtām

ātāmrāṃbujasaṃsthitāṃ trinayanāṃ caṃdrārdhacūḍāṃ bhaje

praṇamya śaṃkarācāryacaraṇāṃburuhadvayaṃ |

viṣṇupakṣe pi saundaryalaharīvyākhyāṃ karomy ahaṃ ||

tatra bhavānīpakṣe || nanu hariharaviriṃcyādidevam apāsyāv iti kātyāyanīstuter ācaraṇam iti śiṣyāśaṃkām apaninīṣur hāre || ○ ||

śivaḥ śaktyā yukto yadi bhavati yuktaḥ prabhavituṃ ||

na ced evaṃ devo na khalu kuśalaḥ spaṃditum api ||

atas tvām ārādhyāṃ hariharaviriṃcyādibhir api

praṇantuṃ stotuṃ vā katham akṛtapuṇyo prabhavati || (fol. 1v1–9)


«End»

janināṃ jīvā vākvacanaṃ tāsāṃ jananivācāṃ madhye dvayaṃ stutis tvadīyābhir eva vāgbhir aṃtaryāmitvayaiva nirmitānān mukhān niḥsaraṇamātrametasyā ity arthaḥ 102

arthaṃ madīyam avalokya tato pi samyag

arthāṃtaraṃ samadhigamya na niṃdyam etat ||

atyaṃtadurgamatare pathi saṃcaraṃtaḥ

ślāghyā bhavaṃti kavayaḥ puraprayātāḥ

bhedo na te janani jātu janārdanena

vaikuṃṭhanātha paratāpi kṛtrātra tena ||

mātar bhavāni karavāṇi tathāpi kāku

saḥ kuṃṭhitās tu mayito stupayite karuṇākāṭakṣaḥ(!) || || (fol. 56r5–9)


«Colophon»


imamayāyavvurarahavānīśaṃkarau jāyataḥ śubhaṃ || saṃvat 1811 tatra varṣe mārgaśirakṛṣṇadvitīyā śani (fol. 56r10)

Microfilm Details

Reel No. A 1172/48

Date of Filming 14-01-1987

Exposures 83 (many folios have double exposures)

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 06-12-2013

Bibliography