A 1172-49 Gokuleśāṣṭaka with Gokuleśāṣṭakavivaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/49
Title: Gokuleśāṣṭaka
Dimensions: 22.3 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1880
Acc No.: NAK 5/5198
Remarks:


Reel No. A 1172/49

Inventory No. 94536

Title Gokuleśāṣṭaka with Gokuleśāṣṭakavivaraṇa

Remarks

Author Kṛṣṇa Rāya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.3 x 12.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 11–13

Foliation figures in the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying VS 1880

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5198

Manuscript Features

Excerpts

«Beginning of the root text»


|| śrīballabho jayati ||

prāṇādhikapreṣṭabhavajjanānāṃ

tvadviprayogānalatāpitānāṃ ||

samastasaṃtāpanivarttakṃ yad

rūpaṃ nijaṃ darśaya gokuleśa || 1 || (fol. 1v6–7)


«Beginning of the commentary»


|| śrīgokuleśo jayatiḥ(!) ||

natvā śrīgokuleśaṃ taṃ rasarūpaikā(!)vigrahaṃ

vyākhyāsye bhaktabodhārthaṃ kṛtvā tatprārthanāṣṭakaṃ || 1 ||

atha prabhusvarūpasya pūrṇaśṛṃgārarasātmakatvāt tasya rasasya ca saṃyogaviprayogātmakatvena dvirūpatvāt prabhūṇā svabhaktānāṃ pūrvaṃ saṃyogarasānubhavaṃ kārayitvā pūrṇarasānubhavārthaṃ viprayogaraḥ (!) svadāya(!) māne sati viprayogasya vikalatvāsyā prakṛtikatvenātigāḍhatāparūpatvāt tattāpam asahamānās tāmasabhāvāpannā bhaktās tāpanivṛttyarthaṃ prabhum uddiśya svarūpadarśanaṃ prārthayate || (fol. 1r1–7)


«End of the root text»


śrīgokuleśāṣṭakam iṣṭadātṛśraddhānvito yaḥ paṭhatīti nityaṃ ||

paśyaty avaśyaṃ sa(!)tadīparūpaṃ nijaikavaśyaṃ kurute ca hṛṣyan || 9 || (fol. 5v4–6)


«End of the commentary»


śrīgokuleśeti ||

idaṃ śrīgokuleśāṣṭakaṃ nityaṃ śraddhayā yaḥ paṭhati iṣṭaṃ phalaṃ prāpnoti tataśca tadīyaṃ rūpaṃ avaśyaṃ paśyatīti | paścāt harṣayuktaḥ san tatprabhusvarūpaṃ saṃbaṃdhīnaṃ ca karoti || rājasānāṃ cāṃchitaṃ prāptisātvikānāṃ svarūpadarśanaṃ || tāmasānāṃ svarūpādhīnakaraṇaṃ ceti phale traividhyaṃ || (fol. 5v2–3, 7–9)


«Colophon of the root text»


īti(!) śrīgokuleśāṣṭakaṃ tatsvarūpapradakṛṣṇarāyaproktaṃ saṃpūrṇaṃ śrīr astu |(fol. 5v5–6)


«Colophon of the commentary»


iti śrīkṛṣṇarāyaproktṃ svakṛtaśrīgokuleśāṣṭakavivaraṇaṃ saṃpūrṇaṃ

miti sāvaṇakṛṣṇapakṣatithau 5 caṃdravāsare saṃvat 1880 (fol. 5v9–10)

Microfilm Details

Reel No. A 1172/49

Date of Filming 15-01-1987

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-12-2013

Bibliography