A 1172-51 Ekādaśarudramūrttidhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/51
Title: Ekādaśamūrtidhyāna
Dimensions: 19.2 x 7.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2415
Remarks:


Reel No. A 1172/51

Inventory No. 93659, 93660

Title Ekādaśarudramūrttidhyāna

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.2 x 7.7 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation figures in the middle of the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2415

Manuscript Features

Excerpts

«Beginning»

❖ sahyādri khalu ||

ekādaśarudramūrttidhyānaṃ || ||

ajaikapādahirbudhno virūpākṣaś ca raivataḥ ||

haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ ||

rudrā ekādaśa proktā jayantaś cāparājitaḥ |

atha rudrān pravakṣyāmi vāhuṣoḍaśakānvitān ||

aja(!)nām ādimo rudro dhatte śūladharo ʼṅkuśam |

kapālaṃ ḍamaruṃ sarppaṃ mudgalaṃ ca sudarśanaṃ || (fol. 1r1–5)


«End»


vivasvanmūrttir eṣā syāt padmalāñchanalakṣitā |

pūṣākhyasya bhaven mūrttir dvibhujā padmalāñchitā |

sarvvapāpaharā jñeyā sarvvalakṣaṇalakṣitā ||

dakṣiṇe tu gadā yasyā vāme caiva sudarśanam |

padmavyagrā tu sāvitrī mūrttiḥ sarvvārthabhāvinī ||

gadā ca dakṣiṇe haste vāmahaste ca kīlakam |

mūrttis tvaṣṭrī bhaved vatsapadmaruddhakaradvayā ||

sudarśanakarā savye padmahastā tu vāmataḥ ||

eṣā sā dvādaśī mūrttir vviṣṇor atulatejasaḥ |

eteṣāṃ tatra tīrthāni dvādaśaiva nṛpottama || (fol. 4r4–v4)


«Colophon»


Microfilm Details

Reel No. A 1172/51

Date of Filming 15-01-1987

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 12-12-2013

Bibliography