A 1173-5(17) Saptaśatikāstotrama(n)tra
Manuscript culture infobox
Filmed in: A 1173/5
Title: Saptaśatikāstotrama[n]tra
Dimensions: 22.2 x 8.8 cm x 207 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3059
Remarks:
Reel No. A 1173/5
Inventory No. 107458–107474
Title *Saptaśatīkāstotramantravidhāna
Remarks Assigned to the Mārkaṇḍeyapurāṇa, Varāhapurāṇa, Ṛgveda, Māyottaratantra
Author
Subject Stotra
Language Sanskrit
Text Features all stotra related with Śaptaśatīvidhāna, included stotras: Navārṇavamantrajapavidhi, Argalāsotra, Kīlaka, Devikavaca, Devīsūkta, Mahākālīsūkta, Durgāsaptaśatī, Sarasvatisūlta
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.2 x 8.8 cm
Binding Hole
Folios 207
Lines per Folio 5
Foliation figures in both margin of the verso under the abbreviation śa. sa.under the word rāma
Place of Deposit NAK
Accession No. 4/3059
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāyanamaḥ
śrīsarasvatyai namaḥ
oṃ asyaśrīnavārṇamantrasya brahmaviṣṇumaheśvarāṛṣayaḥ gāyatritriṣṭuvanuṭup chaṃdāṃsi mahākālimahālakṣmimahāsarasvatyodevatāḥ nandāśākambharībhīmāḥ śaktayaḥ raktadantikābhīmābhrāmaryo bījāni agnivāyusūryas tatvāni abhiṣṭasiddhyarthe jape viniyogaḥ (fol. 1v1–5, 2r1)
Sub-colophon
iti pūjāvidhānam saṃpūrṇam || (fol. 11v1–2)
iti āgamāṃtare argalāstotraṃ saṃpūrṇam || (fol. 16v4–5)
iti māyottare svāyaṃbhuve mārkaṃḍeyoktaṃ bhagavatyāḥ kīlakastotraṃ saṃpūrṇam || (fol. 21r2–3)
iti vārāhapurāṇe hariharabrahmaviracitaṃ devyāḥ kavacaṃ saṃpūrṃ (fol. 34r3–5)
iti ṛgvedoktaṃ sarasvatisūktaṃ || (fol. 39r1)
it śrīghaṭatantre rudrayāmale devīmahātmye śivoktaṃ mahākālīsūktaṃ (fol. 43v2–3)
iti mārkaṃḍeyapuº sāº maº deº śivaproktaṃ mahākālīsūktaṃ (fol. 46v4–5)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye madhukaiṭabhavadho nāma prathamo dhyāyaḥ (fol. 63v2–4)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye viṣṇuproktaṃ mahālakṣmīsūktam saṃpūrṇaṃ (fol. 68v3–4)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye mahiṣāsurasainyavadho nāma dvitīyo dhyāyaḥ (fol. 81v1–3)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye mahiṣāsuravadho nāma tṛtīyodhyāyaḥ (fol. 90r2–4)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye śakrādayastuti catuº 4 dhyāya (fol. 99v6–7)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye brahmaproktaṃ sarasvatīsūktaṃ saṃpūr (fol. 109v4–5)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye devīdūtasaṃvādaḥ || 5 || (fol. 123v4–5)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye dhumralocanavadhaḥ || 6 || (fol. 128r1–2)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare deº caṇḍamuṇḍavadhaḥ || 7 || (fol. 133r1–2)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare deº raktabījavadhaḥ || 8 || (fol. 144r5–144v1)
iti śrīmārkaṃḍeyapuº sāº maº deº niśumbhavadhaḥ || 9 || (fol. 151v3)
iti śrīmārkaṃḍeyapuº sāº maº devīº śumbhavasdhaḥ || 10 || (fol. 156v5)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye nārāyaṇīstutiḥ || 11 || (fol. 166r3–5)
iti śrīmārkaṃḍeyapurāṇe sāº maº deº bhagavatīprabhāvakathanaṃ nāma || 12 || (fol. 173v3–4)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye surathavaiśyayor varapradānaṃnāma trayodaśodhyāyaḥ || 13 || samāptaṃ śubhamastu (fol. 177r3–5)
iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye prādhānikaṃ rahasyaṃ (fol. 184v3–4)
iti śrīmārkaṃḍeyapuº sāº maº deº vaikṛtikaṃ nāma dvitīyaṃ rahasyaṃ (fol. 191v5)
iti śrīmārkaṃḍeyapurāṇe sāº maº deº māº mūrttirahasyaṃnāma saṃpūrṇam || || (fol. 196v1–2)
End
putakaṃ kiṃcidādhāre sthāpayitvā japonuṣṭheyo na tu haste || taduktam vārāhītantre || ādhāre sthāpayitvā tu pustakaṃ vācayet tataḥ hastasaṃsthāpanāddevī bhavedardhaphalaṃ yata iti || stotraṃca svātiriktena brāhmaṇēna lihitaṃ paṭhanīyaṃ || na svayaṃ likhitaṃ stotraṃ nābrāhmaṇalipiṃ paṭediti vacanāt || (fol. 206v3–207r3)
Colophon
iti saptaśatikāstotramaṃtrasaṃpūrṇam || (fol. 207r3)
Microfilm Details
Reel No. A 1173/5
Date of Filming 15-01-1987
Exposures 213
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AiSh/MS/RA
Date 25-08-2003