A 1174-24(23) Mahādevastotra (3)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Mahādevastotra
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174-24

Title Mahādevastotra

Remarks ascribed to Harivaṃśa

Subject Stotra,

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya || ||

saṃpūjya tān tataḥ kṛṣṇaḥ kṛtvā snānam adhoktajaḥ(?) |
udakañ ca grahārthāya bilvañ ca harir avyayaḥ ||
devam āvāhayām āsa rudraṃ sarvvesvareśvaraṃ |
tataḥ prāpto mahādevaḥ somaḥ sa pravaro vibhuḥ ||
tasthāv upari bilvasya tathā gandhodakasya ca ||
taṃ pārijātakusumair arccayām āsa keśavaḥ ||
tuṣṭāva vāgbhir vviśveśaṃ sarvvakarttāram īśvaraṃ ||

rudro deva tvaṃ rodanād rāvanāc ca
rorūyamāṇād rāvaṇāc cādidevaḥ |
bhaktaṃ bhaktānāṃ vatsalaṃ vatsalānāṃ
kīrttyā suddho śāvyaprabhavām antareṇa ||<ref>Pādas b and d are unmetrical. With the reading rorūyāmāṇād pāda b would be correct.</ref>

grāmy(!)āraṇyānāṃ tvaṃ patis tvaṃ paśūnāṃ
khyāto devaḥ paśupatiḥ sarvvakarmmān |
nānyas tvattaḥ paramo deva devo
jagatpatiḥ suravīrārihantā ||<ref>Pāda a is written in a metre called Vaiśvadevī, the other pādas differ slightly, with pāda b (maybe unintentionally) corresponding to the metre Vātormī.</ref> (fol. 71r1-5) <references/>

End

atrāntarddharaṇīdeśe tac cākramya mahābalāḥ |
ete daityadurātmāno jagato lokakaṇṭakāḥ ||
channā vasanti govinda sānāv asya mahāgireḥ ||
avadhyā devadevānām ūreṇa(?) brahmaṇo nagha |
mānuṣākaritas tasmā(!) tvam etān jahi keśava ||
evam uktvā mahādevas tatraivāntaradhīyata |
pariṣvajya mahātmānaṃ vāsudevaṃ narādhipa || || (fol. 71v8-10)

Colophon

iti śrīharivaṃśe mahāviṣṇukṛtaṃ śrīmahādevastotraṃ samāptaṃ || || śrīsadāśivaśaṅkaraprīti || || (fol. 71v10)

Microfilm Details

Reel No. A 1174/24w

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 12-12-2013