A 1174-33 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/33
Title: Jvarāpāmārjanastotra
Dimensions: 22.5 x 10.7 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/719
Remarks:

Reel No. A 1174/33

Title Apāmārjanastotra

Remarks The title in the colophon is Jvarāpāmārjana.

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 10.7 cm

Binding Hole -

Folios 5

Lines per Folio 9

Foliation figures in the upper left and lower right corner

Date of Copying

Place of Deposit NAK

Accession No. 4-719

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

dālbhya uvāca ,
bhagavan prāṇinaḥ sarve viṣarogādyupadrutāḥ ,
ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ 1
sadā sampīḍyamānās tu tiṣṭhaṃti munisattama
yena karmavipākena viṣarogādy upadravāḥ 2
na bhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi ,

pulastya uvāca ,
vratopavāsair yair viṣṇunānyajanmani pūjitaḥ 3
te narā muniśārdūla graharogādibhāginaḥ ,
yair na tat pravaṇaṃ cittaṃ sarvadevanaraiḥ kṛtam 4
viṣagrahajvarānān te manuṣyā dālbhyabhājanāḥ
ārogyaṃ paramāvṛddhi(!) manasā yad yad icchati 5
tat tad āpnoty asaṃdigdhaṃ paratrācyutatoṣakṛt ,
nādhīn prāpnoti na vyādhīn na viṣagrahabaṃdhanam 6 (fol. 1v1-7)

End

ete kuśā viṣṇuśarīrasambhavā
janārdano haṃ svayam eva cāgataḥ ,
hatam mayā duṣṭam aśeṣam asya<ref>One syllable is missing in pāda c.</ref>
svastho bhavatv eṣa vaco yathā hareḥ 61

śāntir astu śivañ cāstu duṣṭam asya praśāmyatu(!) ,
yad asya duritaṃ kiṃ cit tat kṣiptaṃ lavaṇārṇave 62
svāsthyam astu sadaivāstu hṛṣīkeśasya kīrttanāt ,
yata evāgataṃ pāpaṃ tatraiva pratigacchatu 63
etad rogādipīḍā sujantūnāṃ hitam icchatā ,
viṣṇubhaktena karttavyam apāmārjanakaṃ param 64
anena sarvaduṣṭāni praśamaṃ yānty asaṃśayam
sarvabhūtahitārthāya kuryāt tasmāt sadaiva hi 65 <references/>

Colophon

iti viṣṇupadme iti jvarā'pāmārjanam śubham || || || (fol. 5v7-8)

Microfilm Details

Reel No. A 1174/33

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks retake of A 468/46

Catalogued by AM

Date 30-01-2014