A 1174-39 Devīmāhātmyaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/39
Title: Durgāmāhātmya
Dimensions: 26.1 x 8.3 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 822
Acc No.: NAK 3/573
Remarks:

Reel No. A 1174/39

Title Devīmāhātmyaṭīkā

Remarks commentary on Devīmāhātmya; title in the colophon: Durgāṭippaṇī

Author Jagaddhara, son of Ratnadhara

Subject Purāṇa, Māhātmya

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 26.1 x 8.3 cm

Binding Hole -

Folios 75

Lines per Folio 7

Foliation figures in the right margin of the verso; from folio 32 onwards the foliation is wrong

Scribe: Śivaśaṃkara

Date of Copying NS 822 (~ 1702 AD)

Place of Deposit NAK

Accession No. 3-573

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai || oṃ namaḥ śrīgurugaṇap⟪i⟫ataye ||

pracaṇḍacaṇḍamuṇḍādi , muṇḍakhaṇḍanapaṇḍitā |
caṇḍikā pātu yā khaṇḍakhaṇḍikoko(!) daṇḍamaṇḍitā ||

ūṣmabhedādikaṃ koṣān vīkṣya pāṇini sammataṃ |
śrījagaddharadhīreṇa dūrggāṭīkā vidh[[ī]]yate ||

purāṇavāṇī yam abhāṣi puṇyā dhanyena mānyena munīśvareṇa |
mamālpakasyātra pariśrameṇa , varṇṇavyavasthā kiyatī yadi syāt || ||

iha kila caturddaśa manvarāṇi(!) mārkka[[ṇḍe]]yapurāṇoktāni ||

svāyaṃbhuvo manuḥ pūrvvaṃ , manuḥ svārociṣas tathā |
auttamis tāmasaś caiva vaivasvataś cākṣuṣas tathā |
ṣaḍ ete manavo tītā , adya vaivasvatī manuḥ ||
sāvarṇṇāḥ paṃca raibhyāś ca bhautyāś cātaminasthamī(?) ||

iti hi tāni tatra sāvarṇṇanāmakāṣṭamamanvantarādhipasya manor janmakathanaprasthāve(!) devīmāhātmyaṃ mārkkaṇḍeye muniḥ svaśiṣyāya kroṣṭukine prāha sma | (fol. 1v1-7)

Sub-Colophons

iti mahāmahepā(!)dhyāyaśrījagaddharakṛtadurggāṭippanyām ādyamāhātmyaṃ || 1 || (fol. 13r7-13v1)

iti mahāmahopādhyāyaśrījagaddharakṛtaṭippanyāṃ dvitīyamāhātmyaṃ || 2 || (fol. 22r1)

iti mahāmahopādhyāyaśrījagaddharakṛtaṭippanyāṃ tṛtīyaṃ māhātmyaṃ || 3 || || (fol. 25v2-3)

iti mahāmahopādhyāyaśrījagaddharakṛtaṭippanyāṃ caturthaṃ māhātmyaṃ || 4 || (fol. 32r1-2)

iti mahāmahopādhyāyaśrījagaddharakṛtaṭippanyāṃ paṃcama māhātmyaṃ || 5 || (fol. 40v5-6)

iti mahāmahopādhyāyaśrījagaddharakṛtaṭippanyāṃ ṣaṣṭaṃ māhātmyaṃ || 6 || (fol. 43r1-2)

... ...

iti mahāmahopādhyāyaśrījagaddharakṛtaṭippanyāṃ dvādaśaṃ māhātmyaṃ || 12 || (fol. 71v1-2)

End

ratnaṃ ratnadharoyamā(!) ya guṇinām ādyo navadyaḥ satāṃ
śīsuddhā damayantikāpi suṣuve naiyāpikaṃ(!) yaṃ sutaṃ |
tatputrasya jagaddharasya kavituṣ ṭīkeyam ujjṛṃbhatāṃ ,
tattadvarṇṇavivarṇṇanaikakuśalā alpākṣarārthādhikā ||

aṣṭādaśavyākaraṇaṃ munīndrapārāsarinirmmitasya |
graṃthasya kiṃ cic ca vivṛttimātraṃ svalpasya hāsāya khalasya nāstu || || (fol. 74v4-75r1)

Colophon

iti śrīmahāmahopādhyāyaśrījagaddharakṛtadurggāmāhātmyaṭippanī samāptā || ○ || ❁ || ○ || samvat 822 bhādravakṛṣṇapaṃcamī kuhnu śrīcaṇḍiyāṭīkā saṃpūrṇṇa yā .. śivaśaṃkaranacoyāju || || śubham astu || ❖ namaḥ śrībhimasenaya(!) namaḥ || śubha || (fol. 75r1-3)

Microfilm Details

Reel No. A 1174/39

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 19-02-2014